________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 365 // पुण्यमित्येतदपि नो वदेदिति // 19 // 515 // एनमेवार्थं पुनरपि समासतः स्पष्टतरं बिभणिषुराह-ये केचन प्रपासत्रादिकंदानं श्रुतस्कन्धः१ बूहनांजन्तूनामुपकारीतिकृत्वा प्रशंसन्ति श्लाघन्तेते परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण वधं प्राणातिपातमिच्छन्ति,8 एकादश मध्ययनं तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपिच किल सूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञाः प्रतिषेधन्ति मार्गः, निषेधयन्ति तेऽप्यगीतार्थाःप्राणिनांवृत्तिच्छेदं वर्तनोपायविघ्नं कुर्वन्तीति // 20 // 516 // तदेवं राज्ञा अन्येन वेश्वरेण कूपतडा- सूत्रम् 21-24 (517-520) गयागसत्रदानाद्युद्यतेन पुण्यसद्धावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाह कूपतटागादिदुहओवि ते ण भासंति, अत्थि वा नत्थि वा पुणो। आयं रयस्स हेच्चा णं, निव्वाणं पाउणंति ते॥सूत्रम् 21 // ( / / 517 // ) प्रश्ने मौनादि निव्वाणं परमं बुद्धा, णक्खत्ताण व चंदिमा। तम्हा सदा जए दंते, निव्वाणं संधए मुणी॥ सूत्रम् 22 // ( // 518 // ) वुज्झमाणाण पाणाणं, किच्चंताण सकम्मुणा / आघाति साहु तं दीवं, पतिढेसा पवुच्चई। सूत्रम् 23 // ( / / 519 // ) आयगुत्ते सया दंते, छिन्नसोए अणासवे। जे धम्मंसुद्धमक्खाति, पडिपुन्नमणेलिसं // सूत्रम् 24 // ( // 520 // ) यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्त्वानांसूक्ष्मबादराणां सर्वदा प्राणत्याग एव स्यात् प्रीणनमात्रंतु पुनः स्वल्पानां स्वल्पकालीयमतोऽस्तीति न वक्तव्यं नास्ति पुण्यमित्येवं प्रतिषेधेऽपि तदर्थिनामन्तरायः स्यादित्यतो द्विधापि अस्ति नास्ति वा पुण्यमित्येवं ते मुमुक्षवः साधवः पुनर्न भाषन्ते, किंतु पृष्टैः सद्भिमौनं समाश्रयणीयम्, निर्बन्धे त्वस्माकं द्विचत्वारिंशद्दोष-8 वर्जित आहारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति, उक्तं च-सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति / शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभावं 0 मौनमेव (प्र०)। // 365 //