________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 366 // व्रजति मुनिगण: कूपवप्रादिकार्ये॥१॥तदेवमुभयथापिभाषिते रजसः कर्मण आयो लाभो भवतीत्यतस्तमायं रजसो मौनेनानवद्य- श्रुतस्कन्धः१ भाषणेन वा हित्वा त्यक्त्वा ते अनवद्यभाषिणो निर्वाणं मोक्षं प्राप्नुवन्तीति // 21 // 517 // अपिच-निर्वृतिनिर्वाणं तत्परमं एकादश मध्ययनं प्रधानं येषां परलोकार्थिनां बुद्धानां ते तथा तानेव बुद्धान् निर्वाणवादित्वेन प्रधानानित्येतदृष्टान्तेन दर्शयति- यथा नक्षत्राणां मार्गः, अश्विन्यादीनां सौम्यत्वप्रमाणप्रकाशकत्वैरधिकश्चन्द्रमाः, एवं परलोकार्थिनां बुद्धानां मध्ये ये स्वर्गचक्रवर्तिसंपन्निदान- सूत्रम् 21-24 परित्यागेनाशेषकर्मक्षयरूपं निर्वाणमेवाभिसंधाय प्रवृत्तास्त एव प्रधाना नापर इति, यदिवा यथा नक्षत्राणां चन्द्रमाः (517-520) कूपतटागादिप्रधानभावमनुभवति, एवं लोकस्य निर्वाणं परमं प्रधानमित्येवंबुद्धा अवगततत्त्वाः प्रतिपादयन्तीति, यस्माच्च निर्वाणं प्रधान प्रश्ने मौनादि तस्मात्कारणात् सदा सर्वकालं यतः प्रयतः प्रयत्नवा(ग्रं० 6000) न् इन्द्रियनोइन्द्रियदमनेन दान्तो मुनिः साधुः निर्वाणमभिसन्धयेत् निर्वाणार्थं सर्वाः क्रियाः कुर्यादित्यर्थः // 22 // 518 // किञ्चान्यत्- संसारसागरस्रोतोभिर्मिथ्यात्वकषायप्रमादादिकैः ।उह्यमानानां तदभिमुखं नीयमानानां तथा स्वकर्मोदयेन निकृत्यमानानामशरणानामसुमतां परहितैकरतोऽकारणवत्सलस्तीर्थकृदन्यो वा गणधराचार्यादिकस्तेषामाश्वासभूतं साधु शोभन द्वीपमाख्याति, यथा समुद्रान्तःपतितस्य जन्तोर्जलकल्लोलाकुलितस्य मुमूर्षोरतिश्रान्तस्य विश्रामहेतुं द्वीपं कश्चित्साधुर्वत्सलतया समाख्याति, एवं तं तथाभूतं द्वीपं सम्यग्दर्शनादिकं संसारभ्रमणविश्रामहेतुं परतीर्थिकैरनाख्यातपूर्वमाख्याति, एवं च कृत्वा प्रतिष्ठानं प्रतिष्ठा- संसारभ्रमणविरतिलक्षणैषा सम्यग्दर्शनाद्यवाप्तिसाध्या मोक्षप्राप्तिः प्रकर्षेण तत्त्वज्ञैः उच्यते प्रोच्यत इति // 23 // 519 // किंभूतोऽसावाश्वासद्वीपो भवति? कीटग्विधेन 8 // 366 // वाऽसावाख्यायत इत्येतदाह-मनोवाक्कायैरात्मा गुप्तो यस्य स आत्मगुप्तः, तथा सदा सर्वकालमिन्द्रियनोइन्द्रियदमनेन दान्तो 0 कुर्यादिति भावः (प्र०)10 साधु शोभनं (प्र०)।