________________ श्रुतस्कन्धः१ एकादशमध्ययनं मार्गः, सूत्रम् 25-28 (521-524)| अज्ञानिनः समाधिहीनाः श्रीसूत्रकृताङ्ग वश्येन्द्रियो धर्मध्यानध्यायी वेत्यर्थः, तथा छिन्नानि-त्रोटितानि संसारस्रोतांसि येन स तथा, एतदेव स्पष्टतरमाह- निर्गत नियुक्ति आश्रवः- प्राणातिपातादिकः कर्मप्रवेशद्वाररूपो यस्मात्स निराश्रवो एवंभूतः स शुद्धं समस्तदोषापेतं धर्ममाख्याति, किंभूतं श्रीशीला० वृत्तियुतम् धर्मं ?- प्रतिपूर्ण निरवयवतया सर्वविरत्याख्यं मोक्षगमनैकहेतुं अनीदृशं अनन्यसदृशमद्वितीयमितियावत् // 24 // 520 // श्रुतस्कन्धः१ एवंभूतधर्मव्यतिरेकिणांदोषाभिधित्सयाऽऽह॥ 367 // तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो। बुद्धा मोत्ति य मन्नंता, अंतए तें समाहिए। सूत्रम् 25 // // 521 // ) ते य बीओदगंचेव, तमुहिस्सा यजं कडं। भोच्चा झाणं झियायंति, अखेयन्नाऽ(अ)समाहिया ।।सूत्रम् 26 // // 522 // ) जहा ढंका य कंका य, कुलला मग्गुका सिही। मच्छेसणं झियायंति, झाणं ते कलुसाधमं / / सूत्रम् 27 / / ( // 523 // ) एवं तु समणा एगे, मिच्छाद्दिट्ठी अणारिया। विसएसणं झियायंति, कंका वा कलुसाहमा।सूत्रम् 28 // // 524 // ) तमेवं शुद्धं परिपूर्णमनीदृशं धर्ममजानाना अप्रबुद्धा अविवेकिनः पण्डितमानिनो वयमेव प्रतिबुद्धा धर्मतत्त्वमित्येवं मन्यमाना भावसमाधेः- सम्यग्दर्शनाख्यादन्ते-पर्यन्तेऽतिदूरे वर्तन्त इति, तेच सर्वेऽपि परतीर्थिका द्रष्टव्या इति ॥२५॥५२१॥किमिति तेतीर्थिका भावमार्गरूपात्समाधेदूरे वर्तन्त इत्याशङ्कयाह-ते चशाक्यादयो जीवाजीवानभिज्ञतया बीजानि शालिगोधूमादीनि, तथा शीतोदकं अप्रासुकोदकम्, तांश्चोद्दिश्य तद्भक्तैर्यदाहारादिकं कृतं निष्पादितं तत्सर्वमविवेकितया ते शाक्यादयो भुक्त्वा Bअभ्यवहृत्य पुनः सातर्द्धिरसगौरवासक्तमनसः सङ्घभक्तादिक्रियया तदवाप्तिकृते आर्तं ध्यानं ध्यायन्ति, न बैहिकसुखैषिणां दासीदासधनधान्यादिपरिग्रहवतां धर्मध्यानं भवतीति, तथा चोक्तं- ग्रामक्षेत्रगृहादीनां, गवां प्रेष्यजनस्य च। यस्मिन्परिग्रहो (c) अतं एते (मु०)। 0 तमेवंभूतं शुद्धं (मु०)। // 367 //