________________ श्रुतस्कन्ध:१ अष्टममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 310 // वीर्यम्, सूत्रम् 21-22 (431-432) शुद्धानुष्ठानम् प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत्, तथा परेणादत्तं दन्तशोधनमात्रमपि नाददीत न गृह्णीयात्, तथा सहादिनामायया वर्त्तत इति सादिकं- समायं मृषावादं न ब्रूयात्, तथाहि- परवञ्चनार्थं मृषावादोऽधिक्रियते, स च न मायामन्तरेण भवतीत्यतो मृषावादस्य माया आदिभूता वर्त्तते, इदमुक्तं भवति- यो हि परवञ्चनार्थं समायो मृषावादः स परिहियते, यस्तु संयमगुप्त्यर्थं न मया मृगा उपलब्धा इत्यादिकः स न दोषायेति, एष यः प्राक् निर्दिष्टो धर्मः- श्रुतचारित्राख्यः स्वभावो वा सीमउ त्ति छान्दसत्वात्, निर्देशार्थस्त्वयं- वस्तूनि ज्ञानादीनि तद्वतो ज्ञानादिमत इत्यर्थः, यदिवा- वुसीमउत्ति वश्यस्यआत्मवशगस्य-वश्येन्द्रियस्येत्यर्थः ॥१९॥४२९॥अपिच-प्राणिनामतिक्रम-पीडात्मकंमहाव्रतातिक्रमंवामनोऽवष्टब्धतया 8 परतिरस्कारं वा इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत्, एतद्द्यनिषेधे च कायातिक्रमो दूरत एव निषिद्धो भवति, तदेवं मनोवाक्कायैः कृतकारितानुमतिभिश्च नवकेन भेदेनातिक्रमं न कुर्यात्, तथा सर्वतः- सबाह्याभ्यन्तरतः संवृत्तो- गुप्तः तथा इन्द्रियदमेन तपसा वा दान्तः सन् मोक्षस्य आदानं उपादानं सम्यग्दर्शनादिकं सुष्ठूधुक्तः सम्यग्विस्रोतसिकारहितः आहरेत् आददीत- गृह्णीयादित्यर्थः // 20 // 430 // किञ्चान्यत् कडंच कज्जमाणंच, आगमिस्संच पावगं / सव्वं तंणाणुजाणंति, आयगुत्ता जिइंदिया। सूत्रम् 21 // ( // 431 // ) जे याबुद्धा महानागा, वीरा असमत्तदंसिणो। असुद्धं तेसि परक्वंतं, सफलं होइ सव्वसो॥सूत्रम् 22 // ( // 432 // ) साधूद्देशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितं पापकं कर्म तथा वर्तमाने च काले क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्वं मनोवाक्कायकर्मभिः नानुजानन्ति नानुमोदन्ते, तदुपभोगपरिहारेणेति भावः, यदप्यात्मार्थं पापकं कर्म परैः कृतं क्रियते करिष्यते वा, तद्यथा- शत्रोः शिरश्छिन्नं छिद्यते छेत्स्यते वा तथा चौरो हतो हन्यते हनिष्यते वा इत्यादिकं परानुष्ठानं