SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रुतस्कन्धः१ अष्टममध्ययन श्रीशीला० वीर्यम्, वृत्तियुतम् श्रुतस्कन्धः१ // 309 // सूत्रम् 19-20 (429-430) मायादिनाऽसंयम: मायायामप्यायोज्यम्, पाठान्तरं वा 'सुयं मे इहमेगेसिं, एयं वीरस्स वीरियं' येन बलेन सङ्ग्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्यं न भवति, अपि तु येन कामक्रोधादीन् विजयते तद्वीरस्य- महापुरुषस्य वीर्य 'इहैव अस्मिन्नेव संसारे मनुष्यजन्मनि वैकेषां तीर्थकरादीनां सम्बन्धि वाक्यं मया श्रुतम्, पाठान्तरं वा 'आयतटुं सुआदाय, एवं वीरस्स वीरियं'आयतो-मोक्षोऽपर्यवसितावस्थानत्वात्स चासावर्थश्च तदर्थो वा-तत्प्रयोजनोवासम्यग्दर्शनज्ञानचारित्रमार्गः स आयतार्थस्तंसुष्ठादाय-गृहीत्वा यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतद्वीरस्य वीर्यमिति, यदुक्तमासीत् 'किं तुवीरस्य वीरत्व' मिति तद्यथा भवति तथा व्याख्यातम्, किञ्चान्यत्- सातागौरवं नाम सुखशीलता तत्र निभृतः- तदर्थमनुद्युक्त इत्यर्थः, तथा क्रोधाग्निजयादुपशान्तः-शीतीभूतः शब्दादिविषयेभ्योऽप्यनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतयोपशान्तो जितेन्द्रियत्वात्तेभ्यो निवृत्त इति, तथा निहन्यन्ते प्राणिनः संसारे यया सा निहा- माया न विद्यते सा यस्यासावनिहो मायाप्रपञ्चरहित इत्यर्थः, तथा मानरहितो लोभवर्जित इत्यपि द्रष्टव्यम् , स चैवम्भूतः संयमानुष्ठानं चरेत् कुर्यादिति, तदेवं मरणकालेऽन्यदा वापण्डितवीर्यवान् महाव्रतेषूद्यतः स्यात् / तत्रापि प्राणातिपातविरतिरेव गरीयसीतिकृत्वा तत्प्रतिपादनार्थमाह-उड्डमहे ति वा जे पाणा तसथावरा / सव्वत्थ विरतिं कुज्जा, संति निव्वाणमाहियं // 1 // अयं च श्लोको न सूत्रादर्शेषु दृष्टः, टीकायां तु दृष्ट इतिकृत्वा लिखितः, उत्तानार्थश्चेति // 18 // 428 / किञ्च पाणे यणाइवाएजा, अदिन्नंपिय णादए। सादियं ण मुसंबूया, एस धम्मे वुसीमओ॥सूत्रम् 19 // ( // 429 // ) अतिक्कम्मति वायाए, मणसा विन पत्थए / सव्वओ संवुडे दंते, आयाणं सुसमाहरे / / सूत्रम् 20 // ( // 430 // ) 0 तिरिय दिसासु जे पाणा (प्र०)। 0 विरती (प्र०)। 0 अ० 3 उ० 4 गाथा० 2 0 नवरं जे केइत्ति / // 309 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy