SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ अष्टममध्ययन वीर्यम्, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 308 // सूत्रम् 17-18 (427-428) मायादिनाsसंयमः मर्यादावान् सदसद्विवेकी पापानि पापरूपाण्यनुष्ठानानि अध्यात्मना सम्यग्धर्मध्यानादिभावनया समाहरेत् उपसंहरेत्, मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति // 16 // 426 // संहरणप्रकारमाह साहरे हत्थपाए य, मणं पंचेंदियाणि य / पावकं च परीणाम, भासादोसंच तारिसं। सूत्रम् 17 // ( // 427 // ) अणु माणंच मायं च, तं पडिन्नाय पंडिए। सातागारवणिहुए, उवसंते णिहे चरे। सूत्रम् 18 // ( // 428 // ) पादपोपगमने इङ्गिनीमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तौ पादौ च संहरेद् व्यापारान्निवर्त्तयेत्, तथा मनः अन्तःकरणं तच्चाकुशलव्यापारेभ्यो निवर्तयेत्, तथा- शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतया श्रोत्रेन्द्रियादीनि पञ्चापीन्द्रियाणि चशब्दः समुच्चये तथा पापकं परिणाममैहिकामुष्मिकाशंसारूपं संहरेदित्येवं भाषादोषं च तादृशंपापरूपं संहरेत्, मनोवाक्कायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयार्थं सम्यगनपुलायेदिति // 17 // 427 // तं च संयमे पराक्रममाणं कश्चित् पूजासत्कारादिना निमन्त्रयेत्, तत्रात्मोत्कर्षो न कार्य इति दर्शयितुमाह- चक्रवर्त्यादिना सत्कारादिना पूज्यमानेन अणुरपिस्तोकोऽपि मानः अहङ्कारोन विधेयः, किमुत महान?, यदिवोत्तममरणोपस्थितेनोग्रतपोनिष्टप्तदेहेन वा अहोऽहमित्येवंरूपः स्तोकोऽपि गर्वो न विधेयः, तथा पण्डुरार्ययेव स्तोकाऽपि माया न विधेया, किमुत महती?, इत्येवं क्रोधलोभावपि न विधेयाविति,एवं द्विविधयापि परिज्ञया कषायांस्तद्विपाकांश्च परिज्ञाय तेभ्यो निवृत्ति कुर्यादिति, पाठान्तरंवा अइमाणंच मायंच, तंपरिण्णाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव तंदुःखावहमित्येवं ज्ञात्वा परिहरेत्, इदमुक्तं भवति- यद्यपि सरागस्य कदाचिन्मानोदय: स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं 0 वेकी पापानि (प्र०)। 0 उपसंहरेत् प्र०। 0 पण्डरार्येव (प्र०)। // 308 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy