SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 403 // श्रुतस्कन्धः१ द्वादशमध्ययन समवसरणम्, सूत्रम् 17-20 (551-554) प्रवादचतुष्कं परतीर्थिक परिहारंच कुर्वन्ति, नाप्यन्येन कारयन्ति, कुर्वन्तमप्यपरं नानुमन्यन्ते / तथा स्वतो न मृषावादं जल्पन्ति नान्येन जल्पयन्ति नाप्यपरं जल्पन्तमनुजानन्ति, एवमन्यान्यपि महाव्रतान्यायोज्यानीति / तदेवं सदा सर्वकालं यताः संयताः पापानुष्ठानान्निवृत्ता विविधंसंयमानुष्ठानं प्रति प्रणमन्ति प्रवीभवन्ति। के ते?- धीराः महापुरुषा इति। तथैके केचन हेयोपादेयं विज्ञायापि शब्दात् सम्यक्परिज्ञाय तदेव निःशहूं यज्जिनैः प्रवेदितमित्येवंकृतनिश्चयाः कर्मणि विदारयितव्ये वीरा भवन्ति, यदिवा परीषहोपसर्गानीकविजयाद्वीरा इति पाठान्तरं वा 'विण्णत्तिवीरा य भवंति एगे' एके केचन गुरुकर्माणोऽल्पसत्त्वाः विज्ञप्तिः- ज्ञानम्, तन्मात्रेणैव वीरा नानुष्ठानेन, न च ज्ञानादेवाभिलषितार्थावाप्तिरुपजायते, तथाहि- अधीत्य शास्त्राणि भवन्ति मूर्खा, यस्तु / क्रियावान् पुरुषः स विद्वान् / संचिन्त्यतामौषधमातुरं हि, न ज्ञानमात्रेण करोत्यरोगम्॥१॥॥ 17 // 551 // कानि पुनस्तानि भूतानि? यच्छङ्कयाऽऽरम्भं जुगुप्सन्ति सन्त इत्येतदाशङ्कयाह- ये केचन डहरे त्ति लघवः कुन्थ्वादयः सूक्ष्मा वा, ते सर्वेऽपि प्राणाः- प्राणिनः ये च वृद्धाः- बादरशरीरिणस्तान्सर्वानप्यात्मतुल्यान्- आत्मवत्पश्यति-सर्वस्मिन्नपि लोके यावत्प्रमाणं मम तावदेव कुन्थोरपि, यथा वा मम दुःखमनभिमतमेवं सर्वलोकस्यापि, सर्वेषामपि प्राणिनांदुःखमुत्पद्यते, दुःखाद्वोद्विजन्ति, तथा चागमः- पुढविकाए णं भंते! अक्ते समाणे केरिसयं वेयणं वेयइ! इत्याद्याः सूत्रालापकाः, इति मत्वा तेऽपि नाक्रमितव्या न संघट्टनीयाः, इत्येवं यः पश्यति स पश्यति / तथा लोकमिमं महान्तमुत्प्रेक्षते, षड्जीवसूक्ष्मबादरभेदैराकुलत्वान्महान्तम्, यदि वाऽनाद्यनिधनत्वान्महान् लोकः, तथाहि- भव्या अपि केचन सर्वेणापि कालेन न सेत्स्यन्तीति, यद्यपि द्रव्यतः | Oचकारोऽपिशब्दार्थे यद्वा धीरावि इति भविष्यति। 00 य वा त० प्र०10 सम्बन्धे षष्ठी अपिना देशादिव्यवच्छेदः। 0 उपचरितसर्वत्वव्यवच्छेदाय, भिन्नं वा 8 वाक्यमेतत्। 9 पृथ्वीकायिको भदन्त! आक्रान्तः सन् कीदृशी वेदनां वेदयति?10 वाऽनादिनिध० (प्र०)। // 403 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy