________________ नियुक्ति श्रुतस्कन्धः१ द्वादशमध्ययन समवसरणम्, सूत्रम् 17-20 (551-554) प्रवादचतुष्कं परतीर्थिक परिहारंच श्रीसूत्रकृताङ्ग त्यादि, ते चातीतानागतवर्तमानज्ञानिनः प्रत्यक्षज्ञानिनश्चतुर्दशपूर्वविदो वाऽप्रत्यक्षज्ञानिनः अन्येषां संसारोत्तितीपणां भव्यानां मोक्षं प्रति नेतारः सदुपदेशंवा प्रत्युपदेष्टारो भवन्ति, न च ते स्वयम्बुद्धत्वादन्येन नीयन्ते- तत्त्वावबोधं कार्य (धवन्तः क्रिय) श्रीशीला० वृत्तियुतम् न्त इत्यनन्यनेयाः, हिताहितप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः / ते च बुद्धाः स्वयंबुद्धास्तीर्थकरगणधराद श्रुतस्कन्ध:१ यः, हुशब्दश्चशब्दार्थे विशेषणेवा, तथा च प्रदर्शित एव, ते च भवान्तकराः संसारोपादानभूतस्य वा कर्मणोऽन्तकरा भवन्तीति / // 402 // 16 // 550 // यावदद्यापि भवान्तं न कुर्वन्ति तावत्प्रतिषेध्यमंशं दर्शयितुमाह तेणेव कुव्वंतिण कारवंति, भूताहिसंकाइ दुगुंछमाणा / सया जता विप्पणमंति धीरा, विण्णत्ति (ण्णाय) धीराय हवंति एगे॥ सूत्रम् 17 // // 551 // ) डहरे य पाणे वुड्ढे य पाणे, ते आत्तओपासइ सव्वलोए। उव्वेहती लोगमिणं महंतं, बुद्धेऽपमत्तेसुपरिव्वएजा / / सूत्रम् 18 / / ( // 552 // ) जे आयओ परओवाविणच्चा, अलमप्पणो होंति अलंपरेसिं / तं जोइभूतं च सया वसेज्जा, जे पाउकुजा अणुवीति धम्मं / सूत्रम् 19 / / ( / / 553 // ) अत्ताण जो जाणति जो य लोग, गइंच जो जाणइ णागइंच। जो सासयं जाण असासयंच, जातिं (च) मरणंच जणोववायं // सूत्रम् 20 // ( // 554 // ) ते प्रत्यक्षज्ञानिनः परोक्षज्ञानिनो वा विदितवेद्याः सावधमनुष्ठानं भूतोपमर्दाभिशङ्कया पापं कर्म जुगुप्समानाः सन्तो न स्वतः ®वा परोक्षज्ञानिन: (मु०)। ॐ तदा स्वयं पदार्थानां ज्ञातारस्ते इति स्वयमित्यादि। 0 तत्त्वावबोधकार्य त इत्य० प्र०। 0 च (प्र०)। 9 जुगुप्सन्तः प्र० जुगुप्सां कुर्वन्त इति नामधातोः चैव शतरि / // 40