________________ श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 357 // विचित्रत्वात्रिकालविषयत्वाच्च सूत्रस्यागामुकं प्रच्छकमाश्रित्य सूत्रमिदं प्रवृत्तम्, अतो जम्बूस्वामीसुधर्मस्वामिनमिदमाह, श्रुतस्कन्धः१ तद्यथा- कतरः किंभूतो मार्गः अपवर्गावाप्तिसमर्थोऽस्यां त्रिलोक्यां आख्यातः प्रतिपादितो भगवता त्रैलोक्योद्धरणसमर्थे एकादशनैकान्तहितैषिणामा हनेत्येवमुपदेशप्रवृत्तिर्यस्यासौ माहनः-तीर्थकृत्तेन, तमेव विशिनष्टि-मतिः-लोकालोकान्तर्गतसूक्ष्मव्य मध्ययन हितविप्रकृष्टातीतानागतवर्तमानपदार्थाविर्भाविका केवलज्ञानाख्या यस्यास्त्यसौ मतिमांस्तेन, यं प्रशस्तं भावमार्ग मोक्षगमनं सूत्रम् 1-4 प्रति ऋजुप्रगुणं यथावस्थितपदार्थस्वरूपनिरूपणद्वारेणावळं सामान्यविशेषनित्यानित्यादिस्याद्वादसमाश्रयणात्, तदेवंभूतं (497-500) मार्गप्रश्नः मार्ग ज्ञानदर्शनतपश्चारित्रात्मकं प्राप्य लब्ध्वा संसारोदरविवरवर्ती प्राणी समग्रसामग्रीकः ओघ मिति भवौघं संसारसमुद्रं उत्तरंच तरत्यत्यन्तदुस्तरम्, तदुत्तरणसामग्या एव दुष्प्रापत्वात्, तदुक्तं- माणुस्सखेत्तजाईकुलरूवारोगमाउयं बुद्धी / सवणोग्गहसद्धासञ्जमो . य लोयमि दुलहाई॥१॥इत्यादि ॥१॥४९७॥स एव पृच्छक: पुनरप्याह- यौऽसौ मार्गः सत्त्वहिताय सर्वज्ञेनोपदिष्टोऽशेषै-8 कान्तकौटिल्यवक्र(ता)रहितस्तं मार्गम् , नास्योत्तरः- प्रधानोऽस्तीत्यनुत्तरस्तं शुद्धः- अवदातो निर्दोषः पूर्वापरव्याहतिदोषापगमात्सावद्यानुष्ठानोपदेशाभावाद्वा तमिति, तथा सर्वाणि-अशेषाणि बहुभिर्भवैरुपचितानि दुःखकारणत्वाहुःखानि- कर्माणि तेभ्यो विमोक्षणं-विमोचकं तमेवंभूतं मार्गमनुत्तरं निर्दोष सर्वदुःखक्षयकारणं हे भिक्षो! यथा त्वं जानीषे ण मिति वाक्यालङ्कारे / तथातंमार्ग सर्वज्ञप्रणीतं नः अस्माकं हे महामुने! ब्रूहिकथयेति // 2 // 498 // यद्यप्यस्माकमसाधारणगुणोपलब्धेर्युष्मत्प्रत्ययेनैव प्रवृत्तिः स्यात् तथाप्यन्येषां मार्गः किंभूतो मयाऽऽख्येय इत्यभिप्रायवानाह- यदा कदाचित् नः अस्मान् केचन सुलभबोधयः // 357 // संसारोद्विग्नाः सम्यग्मार्ग पृच्छेयुः, के ते?- देवाः चतुर्निकायाः तथा मनुष्याः- प्रतीताः, बाहुल्येन तयोरेव प्रश्नसद्भावा®मानुष्यं क्षेत्रं जातिः कुलं रूपमारोग्यमायुः बुद्धिः / श्रवणमवग्रहः श्रद्धा संयमश्च लोके दुर्लभानि॥१॥0 प्रच्छकः (मु०)।।