SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 114 / / मदपरित्यागः दिभिः यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपस्वी भवांस्तु मत्तो हीन इति न माद्यति // 2 // 112 // मदाभावे च यद्विधेयं श्रुतस्कन्धः 1 तदर्शयितुमाह 8 द्वितीयमध्ययन ल वैतालीयम्, जे यावि अणायगे सिया, जेविय पेसगपेसए सिया / जे मोणपर्य उवट्ठिए, णो लज्जे समयं सया यरे / / सूत्रम् 3 // // 113 // ) सम अन्नयरम्मि संजमे, संसुद्धे समणे परिव्वए। जे आवकहा समाहिए, दविए कालमकासि पंडिए॥ सूत्रम् 4 // ( // 114 // ) सूत्रम् 3-4 (113-114) यश्चापि कश्चिदास्तांतावत् अन्यो, न विद्यते नायकोऽन्योऽस्येत्यनायक:-स्वयंप्रभुश्चक्रवर्त्यादिः स्यात् भवेत्, यश्चापि प्रेष्यस्यापि प्रेष्य:- तस्यैव राज्ञः कर्मकरस्यापि कर्मकरः, य एवम्भूतो मौनीन्द्रं पद्यते- गम्यते मोक्षो येन तत्पदं- संयमस्तं उप-सामीप्येन स्थित: उपस्थितः- समाश्रितः सोऽप्यलज्जमान उत्कर्षमकुर्वन् वा सर्वाः क्रिया:- परस्परतो वन्दनप्रतिवन्दनादिका विधत्ते, इदमुक्तं भवति- चक्रवर्तिनाऽपि मौनीन्द्रपदमुपस्थितेन पूर्वमात्मप्रेष्यप्रेष्यमपि वन्दमानेन लज्जा न विधेया इतरेणाप्युत्कर्ष8 इत्येवं समतां समभावं सदा भिक्षुश्चरेत्-संयमोद्युक्तो भवेदिति // 3 // 113 // व पुनर्व्यवस्थितेन लज्जामदौ न विधेयाविति दर्शयितुमाह- समे त्ति समभावोपेतः सामायिकादौ संयमे संयमस्थाने वा षट्स्थानपतितत्वात् संयमस्थानानामन्यतरस्मिन् / संयमस्थाने छेदोपस्थापनीयादौवा, तदेव विशिनष्टि-सम्यक्शुद्धे सम्यक्शुद्धो वा श्रमणः तपस्वी लज्जामदपरित्यागेन समानमना वा परिव्रजेत् संयमोद्युक्तो भवेत्, स्यात्-कियन्तं कालं?, यावत् कथा- देवदत्तो यज्ञदत्त इति कथां यावत्, सम्यगाहित आत्मा ज्ञानादौ येन स समाहितः समाधिना वा- शोभनाध्यवसायेन युक्तः, द्रव्यभूतो- रागद्वेषादिरहितः मुक्तिगमनयोग्यतया / // 114 // वा भव्यः, स एवम्भूतः कालमकार्षीत् पण्डितः सदसद्विवेककलितः, एतदुक्तं भवति- देवदत्त इति कथा मृतस्यापि भवति / सिअ वृत्तिः। ॐ अन्यो न विद्यते नायकोऽस्ये० (मु०)। 0 इतरेण चोत्कर्ष (मु०)। (r) समे'ति (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy