SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 113 // 43-44 मदं न याति, मदकारणं दर्शयति- गोत्रेण काश्यपादिना, अन्यतरग्रहणात् शेषाणि मदस्थानानि गृह्यन्त इति, माहण त्ति श्रुतस्कन्धः 1 साधुः, पाठान्तरं वा जे विउ'त्ति यो विद्वान्-विवेकी स जातिकुललाभादिभिर्न माद्यतीति, न केवलं स्वतो मदोन विधेयः, द्वितीयमध्ययन वैतालीयम्, जुगुप्साऽप्यन्येषां न विधेयेति दर्शयति- अथ अनन्तरं असौ अश्रेयस्करी पापकारिणी इंखिणि त्ति निन्दा अन्येषामतो न द्वितीयोद्देशकः कार्येति, मुणी न मज्जई' इत्यादिकस्य सूत्रावयवस्य सूत्रस्पर्श गाथाद्वयेन नियुक्तिकृदाह नियुक्तिः नि०- तवसंजमणाणेसुवि जइ माणो वजिओ महेसीहिं / अत्तसमुक्करिसत्थं कि पुण हीला उ अन्नेसिं?॥४३॥ मदपरित्यागः नि०-जइ ताव निज्जरमओ, पडिसिद्धो अट्ठमाणमहणेहिं। अविसेसमयट्ठाणा परिहरियव्वा पयत्तेणं // 44 // 'वेयालियस्स णिज्जुत्ती सम्मत्ता' तपःसंयमज्ञानेष्वपि आत्मसमुत्कर्षणार्थ- उत्सेकार्थं यः प्रवृत्तो मानःयद्यसावपि ताववर्जितः त्यक्तो महर्षिभिः महामुनिभिः, किंपुनर्निन्दाऽन्येषां न त्याज्येति / यदि तावनिर्जरामदोऽपि मोक्षकगमनहेतु :प्रतिषिद्धः अष्टमानमथनै अर्हद्भिरवशेषाणि तु मदस्थानानि जात्यादीनि प्रयत्नेन सुतरां परिहर्त्तव्यानीति गाथाद्वयार्थः॥४३-४४॥१॥१११॥साम्प्रतं परनिन्दादोषमधिकृत्याह- जो परिभवइ इत्यादि, यः कश्चिदविवेकी परिभवति अवज्ञयति, परं जनं अन्यं लोकं आत्मव्यतिरिक्तं सतत्कृतेन कर्मणा संसारे चतुर्गतिलक्षणे भवोदधावरघट्टघटीन्यायेन परिवर्त्तते भ्रमति महद् अत्यर्थं महान्तं वा कालम्, क्वचित् / 'चिरं' इति पाठः, अदु त्ति अथशब्दो निपातः निपातानामनेकार्थत्वात् अत इत्यस्यार्थे वर्तते, यतः परपरिभवादात्यन्तिकः / संसारः अतः इंखिणिया परनिन्दा तुशब्दस्यैवकारार्थत्वात् पापिकैव दोषवत्येव, अथवा स्वस्थानादधमस्थाने पातिका, तत्रेह ||113 // जन्मनि सुघरी दृष्टान्तः, परलोके च पुरोहितस्यापि श्वादिषूत्पत्तिरिति, इत्येवं संख्याय परनिन्दांदोषवतीं ज्ञात्वा मुनिर्जात्या (r) निर्जराविशेषणम्। (r) अष्टमामथनैः (मु०)। (r) वरहट्टघटी (प्र०)। 0 सुघरो दृष्टान्तः, परलोकेऽपि (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy