________________ स्खलना श्रीसूत्रकृताङ्गं ध्रुवो- मोक्षः संयमो वा तन्मार्गमेव प्रवदन्ति, तथाहि- ते वक्तारो भवन्ति यथाऽयमेवास्मदारब्धो मध्यमः पन्थाः श्रेयान्, श्रुतस्कन्ध:१ नियुक्तितथाहि-अनेन प्रवृत्तानां प्रव्रज्यानिर्वहणं भवतीति, तदेतत्कुशीलानां वाचा कृतं वीर्यं नानुष्ठानकृतम्, तथाहि-ते द्रव्यलिङ्ग-8 चतुर्थमध्ययनं श्रीशीला० स्त्रीपरिज्ञा, वृत्तियुतम् धारिणो वामात्रेणैव वयं प्रव्रजिता इति ब्रुवते नतु तेषां सातगौरवविषयसुखप्रतिबद्धानां शीतलविहारिणां सदनुष्ठानकृतं प्रथमोद्देशकः श्रुतस्कन्धः 1 १वीर्यमस्तीति // 17 // 263 // अपिच-स कुशीलो वामात्रेणाविष्कृतवीर्यः पर्षदि व्यवस्थितो धर्मदेशनावसरे सत्यात्मानं सूत्रम् 19-20 // 199 // शुद्धं अपगतदोषमात्मानमात्मीयानुष्ठानं वा रवति भाषते अथानन्तरं रहस्येकान्ते दुष्कृतं पापं तत्कारणं वाऽसदनुष्ठानं करोति (265-266) चारित्रस्य विदधाति, तच्च तस्यासदनुष्ठानं गोपायतोऽपि जानन्ति विदन्ति, के? - तथारूपमनुष्ठानं विदन्तीति तथाविद :- इङ्गिताकारकुशला निपुणास्तद्विद इत्यर्थः यदिवा सर्वज्ञाः, एतदुक्तं भवति- यद्यप्यपरः कश्चित् तदकर्तव्यं तेषां न वेत्ति तथापि सर्वज्ञा तत्परित्यागश्च विदन्ति, तत्परिज्ञानेनैव किं न पर्याप्तं?, यदिवा- मायावी महाशठश्चायमित्येवं तथाविदस्तद्विदो जानन्ति, तथाहि-प्रच्छन्नाकार्यकारी न मां कश्चिजानात्येवं रागान्धो मन्यते, अथ च तं तद्विदो विदन्ति, तथा चोक्तं-नय लोणं लोणिज्जइ ण य तुप्पिज्जा घयं व तेल्लं वा। किह सक्को वंचेउं अत्ता अणुहयकल्लाणो॥१॥॥१८॥२६४॥ किञ्चान्यत् सयंदुक्कडंचन वदति, आइट्ठोविपकत्थति बाले। वेयाणुवीइमा कासी, चोइज्जतो गिलाइसे भुजो॥सूत्रम् 19 // ( // 265 // ) ओसियावि इत्थिपोसेसु, पुरिसा इत्थिवेयखेदना / पण्णासमन्निता वेगे, नारीणं वसं उवकसति ॥सूत्रम् 20 // ( // 266 // ) स्वयं आत्मना प्रच्छन्नं यदुष्कृतं कृतं तदपरेणाचार्यादिना पृष्टो न वदति न कथयति, यथा अहमस्याकार्यस्य कारीति, सच। 0 रहस्ये' एकान्ते (मु०)। 0 वेदा (प्र०)10 कश्चिदक० (मु०)। 0 तथावेदा (प्र०)। 9 न च लवणं लवणीयते न म्रक्ष्यते घृतं च तैलं च। किं शक्यो / वञ्चयितुं आत्माऽनुभूताकल्याणः॥ 0 सक्का (प्र०)। // 199 //