SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 200 / / चारित्रस्य सखलना प्रच्छन्नपापो मायावी स्वयमवदन् यदा परेण आदिष्टः चोदितोऽपि सन् बालः अज्ञो रागद्वेषकलितो वा प्रकत्थते आत्मानं श्रुतस्कन्धः१ श्लाघमानोऽकार्यमपलपति, वदति च-यथाऽहमेवम्भूतमकार्यं कथं करिष्ये इत्येवं धाष्ट्रात्प्रकथते, तथा-वेदः- पुंवेदोदय चतुर्थमध्ययनं स्त्रीपरिज्ञा, स्तस्य अनुवीचि आनुकूल्यं मैथुनाभिलाषं तन्मा कार्षीरित्येवं भूयः पुनः चोद्यमानोऽसौ ग्लायति ग्लानिमुपयाति- अकर्णश्रुतं प्रथमोद्देशकः विधत्ते, मर्मविद्धोवा सखेदमिव भाषते, तथा चोक्तं-सम्भाव्यमानपापोऽहमपापेनापि किं मया? / निर्विषस्यापि सर्पस्य, भृशमुद्विजते / सूत्रम् 19-20 (265-266) जनः॥१॥ इति // 19 // 265 // अपिच-स्त्रियं पोषयन्तीति स्त्रीपोषका- अनुष्ठानविशेषास्तेषु उषिता अपि व्यवस्थिता अपि पुरुषा मनुष्या भुक्तभोगिनोऽपीत्यर्थः, तथा- स्त्रीवेदखेदज्ञाः स्त्रीवेदो मायाप्रधान इत्येवं निपुणा अपि तथा प्रज्ञया / औत्पत्तिक्यादिबुद्ध्या समन्विता- युक्ता अपि एके महामोहान्धचेतसो नारीणांस्त्रीणांसंसारावतरणवीथीनां वशं तदायत्ततामुप तत्परित्यागश्च सामीप्येन कषन्ति व्रजन्ति,यद्यत्ता: स्वप्नायमाना अपि कार्यमकार्यं वा ब्रुवते तत्तत्कुर्वते, न पुनरेतज्जानन्ति यथैता एवम्भूता भवन्तीति, तद्यथा- एता हसन्ति च रुदन्ति च कार्यहेतोर्विश्वासयन्ति च नरं न च विश्वसन्ति / तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः | श्मशानघटिका इव वर्जनीयाः॥१॥ तथा- समुद्रवीचीव चलस्वभावाः, सन्ध्या-रेखेव मुहूर्तरागाः। स्त्रियः कृतार्थाः पुरुषं निरर्थकं निष्पीडितालक्तकवत्त्यजन्ति // 2 // अत्र च स्त्रीस्वभावपरिज्ञाने कथानकमिदं- तद्यथा- एको युवा स्वगृहान्निर्गत्य वैशिकं कामशास्त्रमध्येतुं पाटलिपुत्र प्रस्थितः, तदन्तराले अन्यतरग्रामवर्तिन्यैकया योषिताऽभिहितः, तद्यथा-सुकुमारपाणिपादः शोभनाकृतिस्त्वंक्व प्रस्थितोऽसि?, तेनापि यथास्थितमेव तस्याः कथितम्, तया चोक्तं-वैशिकंपठित्वा मम मध्येनागन्तव्यम्, तेनापि तथैवाभ्युपगतम्, अधीत्य चासौमध्येनायातः, तया चस्नानभोजनादिना सम्यगुपचरितो विविधहावभावैश्चापहृतहृदयः (c) स्त्रियः (प्र०)। यद्यद्यत्ता: (मु०)। // 200 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy