________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 201 // हस्तेन गृह्णाति, ततस्तया महताशब्देन पूत्कृत्य जनागमनावसरे मस्तके वारिवर्धनिका प्रक्षिप्ता, ततो लोकस्य श्रुतस्कन्धः 1 कले एवमाचष्टे- यथाऽयं गले लग्नेनोदकेन मनाक्न मृतः, ततो मयोदकेन सिक्त इति / गते च लोके सा पृष्टवती- किं चतुर्थमध्ययन स्त्रीपरिज्ञा, त्वया वैशिकशास्त्रोपदेशेन स्त्रीस्वभावानां परिज्ञातमिति?, एवं स्त्रीचरित्रं दुर्विज्ञेयमिति नात्रास्था कर्तव्येति, तथा चोक्तं- प्रथमोद्देशकः हृद्यन्यद्वाच्यन्यत्कर्मण्यन्यत्पुरोऽथ पृष्ठेऽन्यत् / अन्यत्तव मम चान्यत् स्त्रीणां सर्वं किमप्यन्यत् ॥१॥॥२०॥२६६॥साम्प्रतमिहलोक सूत्रम् 21-23 (267-269) एव स्त्रीसम्बन्धविपाकं दर्शयितुमाह चारित्रस्य अवि हत्थपादछेदाए, अदुवा वद्धमंसउक्तते।अवि तेयसाभितावणाणि, तच्छियखारसिंचइणाईच॥सूत्रम् 21 // ( // 267 // ) स्खलना तत्परित्यागश्च अदु कण्णणासच्छेदं, कंठच्छेदणं तितिक्खंती / इति इत्थ पावसंतत्ता, नय बिंति पुणो न काहिंति ॥सूत्रम् 22 // ( // 268 // ) स्त्रीसम्पर्को हि रागिणां हस्तपादच्छेदाय भवति, अपिः सम्भावने सम्भाव्यत एतन्मोहातुराणां स्त्रीसम्बन्धाद्धस्तपादच्छेदादिकम्, अथवा वर्धमांसोत्कर्तनमपि तेजसाअग्निना अभितापनानिस्त्रीसम्बन्धिभिरुत्तेजितै राजपुरुषैर्भटित्रकाण्यपिक्रियन्ते। पारदारिकाः, तथा वास्यादिना तक्षयित्वा क्षारोदकसेचनानि च प्रापयन्तीति // 21 // 267 // अपिच- अथ कर्णनासिकाच्छेद तथा कण्ठच्छेदनं च तितिक्षन्ते स्वकृतदोषात्सहन्ते इति, एवं बहुविधां विडम्बनां अस्मिन्नेव मानुषे च जन्मनि पापेन- कर्मणा संतप्तानरकातिरिक्तांवेदनामनुभवन्तीति न च पुनरेतदेवम्भूतमनुष्ठानं न करिष्याम इति ब्रुवत इत्यवधारयन्तीतियावत्, तदेवमैहिकामुष्मिका दुःखविडम्बना अप्यङ्गीकुर्वन्ति न पुनस्तदकरणतया निवृत्तिं प्रतिपद्यन्त इति भावः // 22 // 268 // किञ्चान्यत् सुतमेतमेवमेगेसिं, इत्थीवेदेति हुसुयक्खायं / एवंपिता वदित्ताणं, अदुवा कम्मुणा अवकरेंति // सूत्रम् 23 // ( // 269 // ) (c) समाकुलेयमाचष्टे, समाकुलाचष्टे (प्र०)। // 201 //