________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 202 // श्रुतस्कन्धः१ चतुर्थमध्ययन स्त्रीपरिज्ञा, प्रथमोद्देशकः सूत्रम् 21-24 (267-270) चारित्रस्य स्खलना तत्परित्यागश्च __ अन्नं मणेण चिंतेति, वाया अन्नं च कम्मुणा अन्नं / तम्हाण सद्दह भिक्खू, बहुमायाओ इथिओणच्चा // सूत्रम् 24 // ( // 270 // ) __ श्रुतं उपलब्धं गुर्वादेः सकाशाल्लोकतो वा एतद् इति यत्पूर्वमाख्यातम्, तद्यथा- दुर्विज्ञेयं स्त्रीणां चित्तं दारुणः स्त्रीसम्बन्धविपाकः तथा चलस्वभावाः स्त्रियो दुष्परिचरा अदीर्घप्रेक्षिण्यः प्रकृत्या लघ्व्यो भवन्त्यात्मगर्विताश्च इति एवमेकेषां स्वाख्यातं भवति लोकश्रुतिपरम्परया चिरन्तनाख्यायिकासुवा परिज्ञातं भवति, तथा स्त्रियं यथावस्थितस्वभावतस्तत्सम्बन्धविपाकतश्च वेदयति ज्ञापयतीति स्त्रीवेदो- वैशिकादिकं स्त्रीस्वभावाविर्भावकं शास्त्रमिति, तदुक्तं-दुर्ग्राह्य हृदयं यथैव वदनं यद्दर्पणान्तर्गतं, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते। चित्तं पुष्करपत्रतोयतरलं नैकत्र सन्तिष्ठते, नार्यो नाम विषारैरिव दोषैः समं वर्धिताः॥१॥अपिच-सुङवि जियासु सुडवि पियासु सुट्ठविय लद्धपसरासु / अडईसु महिलियासु य वीसंभो नेव कायव्वो॥ 1 // उन्भेउ अंगुली सो पुरिसो सयलंमि जीवलोयम्मि। कामंतएण नारी जेण न पत्ताई दुक्खाइं // 2 // अह एयाणं पगई सव्वस्स करेंति वेमणस्साई। तस्स ण करेंति णवरं जस्स अलं चेव कामेहिं // 3 // किञ्च- अकार्यमहं न करिष्यामीत्येवमुक्त्वापि वाचा अदुव त्ति तथापि कर्मणा क्रियया- अपकुर्वन्ति इति विरूपमाचरन्ति, यदिवा अग्रतः प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति // 23 // 269 // सूत्रकार एव तत्स्वभावाविष्करणायाह- पातालोदरगम्भीरेण मनसाऽन्यच्चिन्तयन्ति तथा श्रुतिमात्रपेशलया विपाकदारुणया वाचा अन्यद्भाषन्ते तथा कर्मणा अनुष्ठानेनान्यन्निष्पादयन्ति, यत एवं बहुमायाः स्त्रिय इति, एवं ज्ञात्वा तस्मात् तासां भिक्षुःसाधुः Oचारा (मु०)। 90 सूक्ष्ममार्ग वि० सुष्टु विजितासु सुष्ठपि प्रीतासु सुष्ठपि च लब्धप्रसरासु अटवीषु महिलासु च विश्रम्भो नैव कार्यः // 1 // ऊर्ध्वयतु अङ्गुलिं स पुरुषः सकले जीवलोके कामयता नारीर्येन न प्राप्तानि दुःखानि / / 2 / / असावेतासां प्रकृतिस्सर्वेषामपि कुर्वन्ति वैमनस्यानि तस्य न कुर्वन्ति नवरं यस्यालं चैव 8 कामैः / / 3 / / N // 20