SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 198 // श्रुतस्कन्धः१ चतुर्थमध्ययनं स्त्रीपरिज्ञा, प्रथमोद्देशकः सूत्रम् 17-18 (263-264) चारित्रस्य स्खलना तत्परित्यागश्च पतिश्वशुरयोर्भोजनार्थमुपविष्टयोस्तण्डुला इतिकृत्वा राइकाः संस्कृत्य दत्ताः, ततोऽसौ श्वशुरेणोपलक्षिता, निजपतिना क्रुद्धेन ताडिता, अन्यपुरुषगतचित्तेत्याशङ्कय स्वगृहानिर्घाटितेति // 15 // 261 // किञ्चान्यत्- कुवंती त्यादि, ताभिः स्त्रीभि:सन्मार्गार्गलाभिः सह संस्तवंतगृहगमनालापदानसम्प्रेक्षणादिरूपंपरिचयंतथाविधमोहोदयात् कुर्वन्ति'विदधति, किम्भूताः?प्रकर्षण भ्रष्टा:- स्खलिताः समाधियोगेभ्यः समाधिः-धर्मध्यानंतदर्थं तत्प्रधाना वा योगा-मनोवाक्कायव्यापारस्तेभ्यः प्रच्युताः शीतलविहारिण इति, यस्मात् स्त्रीसंस्तवात्समाधियोगपरिभ्रंशो भवति तस्मात्कारणात् श्रमणाः सत्साधवो न समेन्ति न गच्छन्ति, सत् शोभना सुखोत्पादकतयाऽनुकूलत्वान्निषद्या इव निषद्या स्त्रीभिः कृता माया, यदिवा स्त्रीवसतीरिति, आत्महिताय स्वहितं मन्यमानाः, एतच्च स्त्रीसम्बन्धपरिहरणं तासामप्यहिकामुष्मिकापायपरिहाराद्धितमिति, क्वचित्पश्चार्द्धमेवं पठ्यते- तम्हा समणा उ जहाहि आयहियाओ सन्निसेज्जाओ अयमस्यार्थः- यस्मात्स्त्रीसम्बन्धोऽनर्थाय भवति, तस्मात् हे श्रमण!-साधो!, तुशब्दो विशेषणार्थः, विशेषेण संनिषद्या-स्त्रीवसतीस्तत्कृतोपचाररूपा वा माया आत्महिताद्धेतोः जहाहि परित्यजेति // 16 // 262 // किं केचनाभ्युपगम्यापि प्रव्रज्यां स्त्रीसम्बन्धं कुर्युः?, येनैवमुच्यते, ओमित्याह बहवे गिहाई अवहटु, मिस्सीभावं पत्थुया य एगे।धुवमग्गमेव पवयंति, वायावीरियं कुसीलाणं॥सूत्रम् 17 // ( // 263 / / ) सुद्धंरवति परिसाए, अह रहस्संमि दुक्कडं करेंति / जाणंति यणंतहाविदा, माइल्ले महासढेऽयंति // सूत्रम् 18 // ( // 264 // ) बहवः केचन गृहाणि अपहृत्य परित्यज्य पुनस्तथाविधमोहोदयात् मिश्रीभावं इति द्रव्यलिङ्गमात्रसद्भावाद्भावतस्तु गृहस्थसमकल्पा इत्येवम्भूता मिश्रीभावं प्रस्तुताः समनुप्राप्ता न गृहस्था एकान्ततो नापि प्रव्रजिताः, तदेवम्भूता अपि सन्तो सदिति शोभनः पा० / 0 अहिआओ (मु०)। 0 पण्णता पा०10 विहा (मु०)। // 198 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy