________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 197 // स्खलना गृद्धा अध्युपपन्नाः, तथाहि- एवम्भूतोऽप्ययं श्रमणः स्त्रीवदनावलोकनासक्तचेताः परित्यक्तनिजव्यापारोऽनया सार्धं निहींकस्तिष्ठति, तदुक्तं- मुण्डं शिरो वदनमेतदनिष्टगन्धं, भिक्षाशनेन भरणं च हतोदरस्य / गात्रं मलेन मलिनं गतसर्वशोभं, चित्रंतथापि मनसो चतुर्थमध्ययनं स्त्रीपरिज्ञा, मदनेऽस्ति वाञ्छा ॥१॥तथातिक्रोधाध्मातमानसाश्चैवमूचुर्यथा- रक्षणंच पोषणं चेति विगृह्य समाहारद्वन्द्वस्तस्मिन् रक्षणपोषणे प्रथमोद्देशकः सदाऽऽदरं कुरु यतस्त्वमस्याः मनुष्योऽसि मनुष्यो वर्तसे, यदिवा यदि परं वयमस्या रक्षणपोषणे व्यापृतास्त्वमेव मनुष्यो। (261-262)| वर्तसे, यतस्त्वयैव सार्धमियमेकाकिन्यहर्निशं परित्यक्तनिजव्यापारा तिष्ठतीति // 14 // 260 // किञ्चान्यत् चारित्रस्य समणंपि दट्ठदासीणं, तत्थवि ताव एगे कुप्पंति / अदुवा भोयणेहिंणत्थेहिं, इत्थीदोसं संकिणो होंति // सूत्रम् 15 // ( // 261 // ) तत्परित्यागश्च ___ कुव्वंति संथवंताहिं, पब्भट्ठा समाहिजोगेहिं / तम्हा समणा ण समेंति, आयहियाए सण्णिसेजाओ।सूत्रम् 16 / / ( // 262 // ) | श्राम्यतीति श्रमणः- साधुः अपिशब्दो भिन्नक्रमः तं उदासीनमपि रागद्वेषविरहान्मध्यस्थमपि दृष्ट्वा, श्रमणग्रहणं तपःखिन्नदेहोपलक्षणार्थम्, तत्रैवम्भूतेऽपि विषयद्वेषिण्यपि साधौ तावदेके केचन रहस्यस्त्रीजल्पनकृतदोषत्वात्कुप्यन्ति, यदिवा। पाठान्तरं समणं दद्वृणुदासीणं ति श्रमणं प्रव्रजितं उदासीनं परित्यक्तनिजव्यापार स्त्रिया सह जल्पन्तं दृष्ट्वा उपलभ्य तत्राप्येके केचन तावत् कुप्यन्ति, किं पुनः कृतविकारमितिभावः, अथवा स्त्रीदोषाशङ्किनश्च ते भवन्ति, ते चामी स्त्रीदोषाः भोजनैः / नानाविधैराहारैः न्यस्तैःसाध्वर्थमुपकल्पितैरेतदर्थमेव संस्कृतैरियमेनमुपचरति तेनायमहर्निशमिहागच्छतीति, यदिवा- भोजनैः | श्वशुरादीनांन्यस्तैः अर्धदत्तैः सद्भिः सा वधूः साध्वागमनेन समाकुलीभूता सत्यन्यस्मिन् दातव्येऽन्यद्दद्यात्, ततस्ते स्त्रीदोषाशङ्किनो भवेयुर्यथेयंदुःशीलाऽनेनैव वासहास्त इति, निदर्शनमत्र यथा- कयाचिद्वध्वा ग्राममध्यप्रारब्धनटप्रेक्षणैकगतचित्तया भिक्षाटनेन (प्र०)। 0 विहितो० विहतो (प्र०)। 0 रक्षणं पोषणं (मु०)। 0 पोषणव्यापृता (मु०)।७ सीणं' श्रमणं (मु०)। ननैव सहा० (मु०)। // 197 //