________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 196 // चारित्रस्य स्खलना तेहि कुशीलानां पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपाणामन्यतरा भवन्ति, यदिवा-काथिकपश्यकसम्प्रसारकमामाक- श्रुतस्कन्धः१ रूपाणां वा कुशीलानामन्यतरा भवन्ति, तन्मध्यवर्तिनस्तेऽपि कुशीला भवन्तीत्यर्थः, यत एवमतः सुतपस्व्यपि विकृष्टतपो- चतुर्थमध्ययनं स्त्रीपरिज्ञा, निष्टप्तदेहोऽपि भिक्षुः साधुः आत्महितमिच्छन् स्त्रीभिः समाधिपरिपन्थिनीभिः सह न विहरेत् न क्वचिद्गछेन्नापि सन्तिष्ठेत्, प्रथमोद्देशकः तृतीयार्थे सप्तमी, णमिति वाक्यालङ्कारे, ज्वलिताङ्गारपुञ्जवदूरतः स्त्रियो वर्जयेदितिभावः॥१२॥ 258 // कतमाभिः सूत्रम् 13-14 पुनः स्त्रीभिः सार्धन विहर्तव्यमित्येतदाशङ्कयाह (259-260) अविधूयराहि सुण्हाहिं, धातीहिं अदुव दासीहिं / महतीहि वा कुमारीहिं, संथवं से न कुज्जा अणगारे।सूत्रम् 13 // ( // 259 // ) ___ अदुणाइणंच सुहीणं वा, अप्पियं दट्ठएगता होति / गिद्धा सत्ता कामेह, रक्खणपोसणे मणुस्सोऽसि ॥सूत्रम् 14 // ( / / 260 // ) तत्परित्यागश्च अपिशब्दः प्रत्येकमभिसम्बध्यते, धूयराहि त्ति दुहितृभिरपि सार्धं न विहरेत् तथा स्नुषाः सुतभार्यास्ताभिरपि सार्धं न विविक्तासनादौ स्थातव्यम्, तथा धात्र्यः पञ्चप्रकाराः स्तन्यदादयो जननीकल्पास्ताभिश्च साकं न स्थेयम्, अथवाऽऽसतां तावदपरा योषितो या अप्येता दास्यो घटयोषितः सर्वापसदास्ताभिरपि सह सम्पर्क परिहरेत्, तथा महतीभिः कुमारीभिर्वाशब्दाल्लप्वीभिश्च साध संस्तवं परिचयं प्रत्यासत्तिरूपं सोऽनगारो न कुर्यादिति, यद्यपि तस्यानगारस्य तस्यां दुहितरि स्नुषादौ / वान चित्तान्यथात्वमुत्पद्यते तथापिच तत्र विविक्तासनादावपरस्यशङ्कोत्पद्यते अतस्तच्छङ्कानिरासार्थ स्त्रीसम्पर्कः परिहर्तव्य इति // 13 // 259 // अपरस्य शङ्का यथोत्पद्यते तथा दर्शयितुमाह-अदुणाइणं इत्यादि, विविक्ते योषिता सार्धमनगारमथैकदा // 196 // दृष्ट्वा योषिज्जातीनां सुहृदां वा अप्रियं चित्तदुःखासिका भवति, एवं च ते समाशङ्करन् यथा- सत्त्वाः- प्राणिन इच्छामदनकामैः 7 मामक० (मु०)। 0 रेत् क्वचि०(मु०)।