SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 195 // रागद्वेषरहिते वा साधौ, यतस्ताभिः सार्धं संवासोऽवश्यं विवेकिनामपि सदनुष्ठानविघातकारीति ॥१०॥२५६॥स्त्रीसम्बन्ध- श्रुतस्कन्धः१ दोषानुपदोपसंहरन्नाह चतुर्थमध्ययनं स्त्रीपरिज्ञा, तम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं नच्चा / ओए कुलाणि वसवत्ती, आघाते ण सेवि णिग्गंथे।सूत्रम् 11 // ( // 257 // ) प्रथमोद्देशकः जे एवं उंछं अणुगिद्धा, अन्नयरा हुँति कुसीलाणं / सुतवस्सिएवि से भिक्खू, नो विहरे सह णमित्थीसु // सूत्रम् 12 // ( // 258 // ) सूत्रम् 11-12 (257-258) यस्मात् विपाककटुः स्त्रीभिः सह सम्पर्कस्तस्मात्कारणात् स्त्रियो वर्जयेत् त्यजेत् तुशब्दात्तदालापमपिन कुर्यात्, किंवदि चारित्रस्य त्याह-विषोपलिप्तं कण्टकमिव ज्ञात्वा अवगम्य स्त्रियं वर्जयेदिति, अपिच-विषदिग्धकण्टकः शरीरावयवे भग्नः सन्ननर्थमा- स्खलना तत्परित्यागश्च पादयेत्, स्त्रियस्तु स्मरणादपि, तदुक्तं- विषस्य विषयाणां च, दूरमत्यन्तमन्तरम् / उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि॥१॥ तथा-वरि विस खइयं न विसयसुह इक्कसि विसिण मरंति। विसयामिस पुण घारिया णर णरएहि पडंति // 1 // तथा ओजः एकः असहायः सन् कुलानि गृहस्थानां गृहाणि गत्वा स्त्रीणां वशवर्ती तन्निर्दिष्टवेलागमनेन तदानुकूल्यं भजमानो धर्ममाख्याति योऽसावपि न निर्ग्रन्थो न सम्यक् प्रव्रजितो, निषिद्धाचरणसेवनादवश्यं तत्रापायसम्भवादिति, यदा पुनः काचित्कुतश्चिन्निमित्तादागन्तुमसमर्था वृद्धा वा भवेत्तदाऽपरसहायसाध्वभावे एकाक्यपि गत्वा अपरस्त्रीवृन्दमध्यगतायाः पुरुषसमन्विताया वा स्त्रीनिन्दाविषयजुगुप्साप्रधानं वैराग्यजननं विधिना धर्म कथयेदपीति // 11 // 257 // अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुगमो भवतीत्यभिप्रायवानाह- जे एयं उंछ मित्यादि, ये मन्दमतयः पश्चात्कृतसदनुष्ठानाः साम्प्रतक्षिण एतद्- अनन्तरोक्तं उञ्छन्ति // 195 // जुगुप्सनीयंगस् तदत्र स्त्रीसम्बन्धादिकं एकाकिस्त्रीधर्मकथनादिकंवा द्रष्टव्यम्, तदनु-तत्प्रति ये गृद्धा अध्युपपन्ना मूर्छिताः, ७०येत् तुशब्दा० (मु०)। (r) उपयुक्तं (प्र०)। (r) वरं विषं जग्धं न विषयसुखं एकशो विषेण म्रियते। विषयामिषघातिताः पुनर्नरा नरकेषु पतन्ति // 1 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy