SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 194 // तत्परित्यागश्च अह सेऽणुतप्पई पच्छा, भोच्चा पायसं व विसमिस्सं। एवं विवेगमादाय, संवासो नवि कप्पए दविए।सूत्रम् 10 // ( // 256 // ) श्रुतस्कन्धः१ अथ इति स्ववशीकरणानन्तरं पुनस्तत्र-स्वाभिप्रेते वस्तुनि नमयन्ति प्रआँकुर्वन्ति, यथा- रथकारोवर्धकि: नेमिकाष्ठं चक्रबाह्य चतुर्थमध्ययनं स्त्रीपरिज्ञा, भ्रमिरूपमानुपूर्व्या नमयति, एवंता अपि साधुंस्वकार्यानुकूल्ये प्रवर्तयन्ति, सच साधुगवत् पाशेन बद्धो मोक्षार्थं स्पन्दमानोऽपि प्रथमोद्देशकः ततः पाशान मुच्यत इति // 9 // 255 / / किञ्च- अह से इत्यादि, अथासौ साधुः स्त्रीपाशावबद्धो मृगवत् कूटके पतितः सन् सूत्रम् 10 कुटुम्बकृते अहर्निशं क्लिश्यमानः पश्चादनुतप्यते, तथाहि-गृहान्तर्गतानामेतदवश्यं सम्भाव्यते, तद्यथा-कोद्धायओ को समचित्तुचारित्रम्य काहोवणाहिं काहो दिजउ वित्त को उग्घाडउ परिहियउ परिणीयउ को व कुमारउ पडियतो जीव खडप्फडेहि पर बंधइ पावह भारओ स्खलना 1 // तथा यत्- मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् / एकाकी तेन दोऽहं, गतास्ते फलभोगिनः॥ 1 // इत्येवं बहुप्रकार महामोहात्मके कुटुम्बकूटके पतितोऽनुतप्यते, अमुमेवार्थं दृष्टान्तेन स्पष्टयति- यथाकश्चिद्विषमिश्रं भोजनं भुक्त्वा पश्चात्तत्कृतावेगाकुलितोऽनुतप्यते, तद्यथा- किमेतन्मया पापेन साम्प्रतक्षिणा सुखरसिकतया विपाककटुकमेवम्भूतं भोजनमास्वादित-2 मिति, एवमसावपि पुत्रपौत्रदुहितृजामातृस्वसृभ्रातृव्यभागिनेयादीनां भोजनपरिधानपरिणयनालङ्कारजातमृतकर्मतव्याधिचिकित्साचिन्ताकुलोऽपगतस्वशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहर्निशं तद्व्यापारव्याकुलितमतिः परितप्यते, तदेवं अनन्तरोक्तया नीत्या विपाकं स्वानुष्ठानस्य आदाय प्राप्य, विवेकमिति वा क्वचित्पाठः, तद्विपाकं विवेकं वा 'आदाय'गृहीत्वा स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्धं संवासो वसतिरेकत्र न कल्पते न युज्यते, कस्मिन्- द्रव्यभूते मुक्तिगमनयोग्ये क्रोधिकः कः समचित्तः कथं उपनय कथं ददातु वित्तं कः उद्घाटकः परिहृतः परिणीतः को वा कुमारकः पतितो जीवः खण्डस्फेटैः प्रबध्नाति पापभारम्॥१॥ ®पतिता अनु० (मु०)10 पश्चात्तत्र कृता० (मु०)। // 194 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy