________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 193 // मणबंधणेहिं णेगेहि, कलुण विणीयमुवगसित्ताणं / अदु मंजुलाइंभासंति, आणवयंति भिन्नकहाहिं। सूत्रम् 7 // // 253 // ) श्रुतस्कन्धः१ सीहं जहा व कुणिमेणं, निब्भयमेगचरंति पासेणं / एवित्थियाउ बंधंति, संवुडं एगतियमणगारं // सूत्रम् 8 // ( // 254 // ) चतुर्थमध्ययन स्त्रीपरिज्ञा, मनो बध्यते यैस्तानि मनोबन्धनानि-मञ्जुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि,तथा चोक्तं-णाह पिय कंत सामियप्रथमोद्देशकः दइय जियाओं तुम मह पिओत्ति। जीए जीयामि अहं पहवसि तं मे सरीरस्स॥१॥इत्यादिभिरनेकै : प्रपञ्चैः करुणालापविनयपूर्वक | सूत्रम् 7-9 (253-255) उवगसित्ताणं ति उपसंश्लिष्य समीपमागत्य अथ तदनन्तरं मञ्जुलानि पेशलानि विश्रम्भजनकानि कामोत्कोचकानि वा भाषन्ते, चारित्रस्य तदुक्तं-मितमहुररिभियजपुल्लएहि ईसीकडक्खहसिएहिं। सविगारेहि वरागं हिययं पिहियं मयच्छीए॥ 1 // तथा भिन्नकथाभी स्खलना रहस्यालापैमैथुनसम्बद्वैर्वचोभिः साधोश्चित्तमादाय तमकार्यकरणं प्रति आज्ञापयन्ति प्रवर्तयन्ति, स्ववशंवा ज्ञात्वा कर्मकर तत्परित्यागश्च वदाज्ञां कारयन्तीति॥७॥२५३॥ अपिच-सीहं जहे त्यादि, यथेति दृष्टान्तोपदर्शनार्थे यथा बन्धनविधिज्ञाः सिंह पिशितादिनाऽऽमिषेणोपप्रलोभ्य निर्भयं गतभीकं निर्भयत्वादेव एकचरं पाशेन गलयन्त्रादिना बध्नन्ति बद्धा च बहुप्रकारं कदर्थयन्ति, एवं स्त्रियोऽपि नानाविधैरुपायैः पेशलभाषणादिभिः एगतियन्ति कञ्चन तथाविधं अनगारं साधुसंवृतमपि मनोवाक्कायगुप्तमपि बध्नन्तिस्ववशं कुर्वन्तीति, संवृतग्रहणंच स्त्रीणां सामोपदर्शनार्थम्, तथाहि-संवृतोऽपिताभिर्बध्यते, किंपुनरपरोऽसंवृत। इति // 8 // 254 // किञ्चअह तत्थ पुणो णमयंती, रहकारोवणेमि आणुपुव्वीए। बद्धे मिए व पासेणं, फंदंते विण मुच्चए ताहे ।।सूत्रम् 9 // ( // 255 // ) // 193 // Oनाथ कान्त प्रिय स्वामिन्दयित! जीवितादपि त्वं मम प्रिय इति / जीवति जीवामि अहं प्रभुरसि त्वं मे शरीरस्य / / 1 // ॐ इयय आउ तं (प्र०)10 तुमं (प्र०)। Oमितमधुररिभितजल्पा!रीषत्कटाक्षहसितैः / सविकारैर्वराकं हृदयं पिहितं मृगाक्ष्याः॥ 1 // 7 स्त्रियो नाना० (मु०)। 888888888888