________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 132 // सूत्रम् 5-6 सयमात् नरा लघुप्रकृतयः इह अस्मिन् मनुष्यलोके सातं- सुखमनुगच्छन्तीति सातानुगाः- सुखशीला ऐहिकामुष्मिकापायाभीरवः / श्रुतस्कन्धः१ समृद्धिरससातागौरवेषु अध्युपपन्ना गृद्धाः तथा कामेषु इच्छामदनरूपेषु मूर्च्छिता कामोत्कटतृष्णाः कृपणो- दीनो वराकक द्वितीयमध्ययनं वैतालीयम्, इन्द्रियैः पराजितस्तेन समाः तद्वत्कामासेवने प्रगल्भिता धृष्टतां गताः, यदिवा-किमनेन स्तोकेन दोषेणासम्यक्प्रत्युपेक्षणादि तृतीयोद्देशकः रूपेणास्मत्संयमस्य विराधनं भविष्यतीत्येवं प्रमादवन्तः कर्तव्येष्ववसीदन्तः समस्तमपि संयमपटवन्मणिकुट्टिमवद्वा मलिनी-8 (147-148) कुर्वन्ति, एवम्भूताश्च ते समाधिं धर्मध्यानादिकं आख्यातं कथितमपिन जानन्तीति // 4 // 146 // पुनरप्युपदेशान्तरमधिकृत्याहवाहेण जहा व विच्छए, अबले होइ गवं पचोइए। से अंतसो अप्पथामए, नाइवहइ अबले विसीयति // सूत्रम् 5 // ( // 147 // ) दुःखक्षयः एवं कामेसणाविऊ, अन्ज सुए पयहेज संथवं / कामी कामे ण कामए, लद्धे वावि अलद्ध कण्हुई॥६॥ // 148 // ) व्याधेन लुब्धकेन जहा व त्ति यथा 'गव'न्ति मृगादिपशुर्विविधं- अनेकप्रकारेण कूटपाशादिना क्षत:- परवशीकृतः श्रमं वा ग्राहितः प्रणोदितोऽप्यबलो भवति, जातश्रमत्वात् गन्तुमसमर्थः, यदिवा- वाहयतीति वाहः- शाकटिकस्तेन यथा वदवहन् गौर्विविधं प्रतोदादिना क्षतः- प्रचोदितोऽप्यबलो- विषमपथादौ गन्तुमसमर्थो भवति, स चान्तशः मरणान्तमपि यावदल्पसामर्थ्यो नातीव वोढुंशक्नोति, एवम्भूतश्च अबलो भारंवोढुमसमर्थः तत्रैव पङ्कादौ विषीदतीति ॥५॥१४७॥दार्टान्तिकमाह- एवं अनन्तरोक्तया नीत्या कामानां- शब्दादीनां विषयाणां या गवेषणा-प्रार्थना तस्यां कर्तव्यायां विद्वान् निपुणः कामप्रार्थनासक्तःशब्दादिप मग्नः स चैवम्भूतोऽद्य श्वोवा संस्तवं परिचयं कामसम्बन्धं प्रजह्यात् किलेति, एवमध्यवसाय्येव // 132 // सर्वदाऽवतिष्ठते, न च तान् कामान् अबलो बलीवर्दवत् विषमं मार्गं त्यक्तुमलम्, किञ्च-न चैहिकामुष्मिकापायदर्शितया 0प्यचालो प्र० 1 0 याऽन्वेषणा प्र०। 0 बालो 0 नबल० प्र० / (r) नैवै 0 प्र० / PARADABURAMA3363