SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१| // 131 // भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याह- ये महासत्त्वाः कामार्थिभिर्विज्ञाप्यन्ते यास्तदर्थिन्यो वा कामिनं विज्ञापयन्ति ता श्रुतस्कन्धः१ विज्ञापनाः- स्त्रियस्ताभिः अजुष्टा असेविताः क्षयं वा- अवसायलक्षणमतीतास्ते सन्तीर्णैः मुक्तैः समं व्याख्याताः, अतीर्णा द्वितीयमध्ययनं वैतालीयम्, अपि सन्तो यतस्ते निष्किञ्चनतया शब्दादिषु विषयेष्वप्रतिबद्धाः संसारोदन्वतस्तटान्तवर्तिनो भवन्ति, तस्माद्, ऊर्ध्वमिति तृतीयोद्देशकः मोक्षं योषित्परित्यागाद्वोर्ध्वं यद्भवति तत्पश्यत यूयम् / ये च कामान् रोगवद् व्याधिकल्पान् अद्राक्षुः दृष्टवन्तस्ते संतीर्णसमा | सूत्रम् 3-4 (145-146) व्याख्याताः तथा चोक्तं-पुप्फफलाणं च रसं सुराइ मंसस्स महिलियाणं च। जाणता जे विरया ते दुक्करकारए वंदे ॥१॥तृतीयपादस्य पाठान्तरं वा उर्ल्ड तिरियं अहेतहा' ऊर्ध्वमिति-सौधर्मादिषु, तिरियमिति-तिर्यग्लोके, अध इति-भवनपत्यादौ, ये कामास्तान दुःखक्षयः रोगवदद्राक्षुर्ये ते तीर्णकल्पा व्याख्याता इति // 2 // 144 // पुनरप्युपदेशान्तरमधिकृत्याह___ अग्गंवणिएहिं आहियं, धारंती राईणिया इहं / एवं परमा महव्वया, अक्खाया उसराइभोयणा ॥सूत्रम् 3 // ( // 145 // ) जे इह सायाणुगा नरा, अज्झोववन्ना कामेहिं मुच्छिया। किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहितं / / सूत्रम् 4 / / ( // 146 // ) ___ अग्रंवयं प्रधानरत्नवस्त्राभरणादिकं तद्यथा वणिभिर्देशान्तराद् आहितं ढौकितंराजानस्तत्कल्पाईश्वरादयः इह अस्मिन्मनुष्यलोके धारयन्ति बिभ्रति, एवमेतान्यपि महाव्रतानि रत्नकल्पानि आचार्यैः आख्यातानि प्रतिपादितानि नियोजितानि सरात्रिभोजनानि रात्रिभोजनविरमणषष्ठानि साधवो बिभ्रति, तुशब्दः पूर्वरत्नेभ्यो महाव्रतरत्नानां विशेषापादक इति, इदमुक्तं भवति- यथा 8 प्रधानरत्नानां राजान एव भाजनमेवं महाव्रतरत्नानामपि महासत्त्वा एव साधवो भाजनं नान्ये इति // 3 // 145 // किञ्च- ये ®झोषोऽवसानम्। 0 स्तटान्तर्व० प्र०। 0 पुष्पफलानां च रसं सुराया मांसस्य महेलानां च / जानन्तो ये विरतास्तान् दुष्करकारकान् वन्दे॥१॥ // 131 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy