________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 133 // कामी भूत्वोपनतानपि कामान् शब्दादिविषयान् वैरस्वामिजम्बूनामादिवद्वा कामयेत अभिलषेदिति, तथा क्षुल्लककुमारवत् श्रुतस्कन्धः१ कुतश्चिन्निमित्तात् 'सुट्टगाइय'मित्यादिना प्रतिबुद्धो लब्धानपिप्राप्तानपिकामान् अलब्धसमान् मन्यमानो महासत्त्वतया तन्निस्पृहो। 8 द्वितीयमध्ययन वैतालीयम्, भवेदिति // 6 // 148 // किमिति कामपरित्यागो विधेय इत्याशङ्कयाह तृतीयोद्देशकः मा पच्छ असाधुता भवे, अच्चेही अणुसास अप्पगं / अहियंच असाहुसोयती, से थणती परिदेवती बहुं। सूत्रम् 7 // // 149 // ) सूत्रम् 7-8 (149-150) इह जीवियमेवपासहा, तरुण एवा(णेवा)ससयस्य तुट्टती। इत्तरवासेय बुज्झह, गिद्धनरा कामेसुमुच्छिया।सूत्रम् 8 // // 150 // ) आत्मशासनं मा पश्चात्- मरणकाले भवान्तरे वा कामानुषङ्गाद् असाधुता कुगतिगमनादिकरूपा भवेत् प्राप्नुयादिति, अतो विषयासङ्गा असाधो: दात्मानं अत्येहि त्याजय, तथा आत्मानं च अनुशाधि आत्मनोऽनुशास्तिं कुरु, यथा हे जीव! यो हि असाधुः असाधुकर्मकारी हिंसानृतस्तेयादौ प्रवृत्तः स दुर्गतौ पतितः अधिकं- अत्यर्थमेवं शोचति, स च परमाधार्मिकैः कदच॑मानस्तिर्यक्षु वा क्षधादिवेदनाग्रस्तोऽत्यर्थं स्तनति सशब्दं निःश्वसिति, तथा परिदेवते विलपत्याक्रन्दति सुबह्विति- हा मातर्मियत इति त्राता नैवास्ति साम्प्रतं कश्चित् / किं शरणं मे स्यादिह दुष्कृतचरितस्य पापस्य?॥१॥ इत्येवमादीनि दुःखान्यसाधुकारिणः प्राप्नुवन्तीत्यतो विषयानुषङ्गोन विधेय इत्येवमात्मनोऽनुशासनं कुर्विति सम्बन्धनीयम् // 7 // 149 // किञ्च- इह अस्मिन् संसारे आस्तां तावदन्यज्जीवितमेव सकलसुखास्पदमनित्यताऽऽघ्रातं आवीचिमरणेन प्रतिक्षणं विशरारुस्वभावम्, तथासर्वायुःक्षय एव वा तरुण एव युवैव वर्षशतायुरप्युपक्रमतोऽध्यवसाननिमित्तादिरूपादयुषः त्रुट्यति प्रच्यवते, यदिवा-साम्प्रतं // 133 // सुबह्वप्यायुर्वर्षशतं तच्च तस्य तदन्ते त्रुट्यति, तच्च सागरोपमापेक्षया कतिपयनिमेषप्रायत्वात्, इत्वरवासकल्पं वर्तते-स्तोक-8 (r) दुब्बल वा० चू०।