________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 347 // ( // 490 // ) श्रुतस्कन्धः१ जहाहि वित्तं पसवो य सव्वं जे बंधवा जे य पिया य मित्ता। लालप्पती सेऽवि य एइ मोहं, अन्ने जणा तंसि हरंति वित्तं // सूत्रम् दशममध्ययन समाधिः, 19 // ( // 491 // ) सूत्रम् 17-20 ___ सीहं जहा खुड्डुमिगा चरंता, दूरे चरंती परिसंकमाणा / एवं तु मेहाविसमिक्ख धम्मं, दूरेण पावं परिवज्जएज्जा / / सूत्रम् 20 // // (489-490) पापाकर्ता४९२॥) मुनिः पृथक्माना छन्दः-अभिप्रायो येषां ते पृथक्छन्दा इह अस्मिन्मनुष्यलोके मानवामनुष्याः, तुरवधारणे, तमेव नानाभिप्रायमाहक्रियाऽक्रिययोः पृथक्त्वेन क्रियावादमक्रियावादं च समाश्रिताः, तद्यथा-क्रियैव फलदा पुंसां , न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत्॥१॥इत्येवं क्रियैव फलदायित्वेनाभ्युपगता, क्रियावादमाश्रिताः, एवमेतद्विपर्ययेणाक्रियावादमाश्रिताः, एतयोश्चोत्तरत्र स्वरूपं न्यक्षेण वक्ष्यते, ते च नानाभिप्राया मानवाः क्रियाक्रियादिकं पृथग्वादमाश्रिता मोक्षहेतुं धर्ममजानाना आरम्भेषु सक्ता इन्द्रियवशगा रससातागौरवाभिलाषिण एतत्कुर्वन्ति, तद्यथा- जातस्य उत्पन्नस्य बालस्य अज्ञस्य सदसद्विवेकविकलस्य सुखैषिणो देहं शरीरं पकुव्व त्ति खण्डशः कृत्वाऽऽत्मनः सुखमुत्पादयन्ति, तदेवं बातक्रियां कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तरशतानुबन्धि वैरं परस्परोपमर्दकारि प्रकर्षण वर्धते, पाठान्तरं या बालस्स पगब्भणाए- 'बालस्य' अज्ञस्य हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पस्य या जाता 'प्रगल्भता' धाष्टयं 8 तयाप्रगल्भतया वैरमेव प्रवर्धत इति सम्बन्धः॥१७॥४८९॥ अपिच- आयुषो-जीवनलक्षणस्य क्षयस्तमायुष्कक्षयमारम्भ 0 प्रकुर्वन्ति खण्डशः (प्र०)। 0 जायाए (मु०)। 0 तया वैर० (मु०)10 क्षय आयुष्कक्षयस्तमारम्भ० (मु०)। // 347 //