SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं| नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 348 // पापाका प्रवृत्तः छिन्नह्रदमत्स्यवदुदकक्षये सति अबुध्यमानोऽतीव ममाइ त्ति ममत्ववान् इदं मे अहमस्य स्वामीत्येवं स मन्दः अज्ञः श्रुतस्कन्धः१ साहसं कर्तुं शीलमस्येति साहसकारीति, तद्यथा-कश्चिद्वणिग्महता क्लेशेन महा_णि रत्नानि समासाद्योजयिन्या बहिरा- दशममध्ययनं समाधिः, वासितः, स च राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं च प्रवेशयिष्यामीत्येवं पर्यालोचनाकुलो रजनीक्षयं न ज्ञातवान्, सूत्रम् 17-20 अयेव रत्नानि प्रवेशयन् राजपुरुषै रत्नेभ्यश्च्यावित इति, एवमन्योऽपि किंकर्तव्यताकुलः स्वायुषः क्षयमबुध्यमानः (489-490) परिग्रहेष्वारम्भेषु च प्रवर्तमानः साहसकारी स्यादिति,तथा कामभोगतृषितोऽह्नि रात्रौ च परि-समन्तात् द्रव्यार्थी परितप्यमानो मम्मणवणिग्वदार्तध्यायी कायेनापि क्लिश्यते, तथा चोक्तं- अजरामरवद्वालः, क्लिश्यते धनकाम्यया। शाश्वतं जीवितं चैव, मन्यमानो धनानि च // 1 // तदेवमार्तध्यानोपहतः कइया वच्चइ सत्थो? किं भंडं कत्थ कित्तिया भूमी त्यादि, तथा उक्खणइ खणइ / णिहणइ रत्तिं न सुयइ दियावि य ससंकोइत्यादिचित्तसंक्लेशात्सुष्ठ मूढोऽजरामरवणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति // 18 // 490 // किञ्चान्यत्- वित्तं द्रव्यजातं तथा पशवो ये गोमहिष्यादयस्तान् सर्वान् जहाहि परित्यज- तेषु ममत्वं मा कृथाः, ये बान्धवा मातापित्रादयः श्वशुरादयश्च पूर्वापरसंस्तुता ये च प्रिया मित्राणि सहपांसुक्रीडितादयस्ते एते मातापित्रादयो न किञ्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपिच वित्तपशुबान्धवमित्रार्थी अत्यर्थं पुनः पुनर्वा लपति लालप्यते, तद्यथा-हे मातः! हेपितरित्येवंतदर्थं शोकाकुलः प्रलपति, तदर्जनपरश्च मोहमुपैति, रूपवानपिकण्डरीकवत् / धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलकश्रेष्ठिवद् इत्येवमसावप्यसमाधिमान् मुह्यते(ति), यच्च तेन महता क्लेशेनापर // 348 // प्राण्युपमर्दैनोपार्जितं वित्तं तदन्ये जनाः से तस्यापहरन्ति जीवत एव मृतस्य वा, तस्य च क्लेश एव केवलं पापबन्धश्चेत्येवं मत्वा 0 कदा व्रजति सार्थः किं भाण्डं क्व च कियती भूमिः। 0 उत्खनति खनति निहन्ति रात्रौ न स्वपिति दिवापि च सशङ्कः // 1 // 0 पशवो गो० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy