________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 208 // केशा विद्यन्ते यस्याः सा केशिका, णमिति वाक्यालङ्कारे, हे भिक्षो! यदि मया स्त्रिया भार्यया केशवत्या सह नो विहरेस्त्वम्, श्रुतस्कन्धः१ सकेशया स्त्रिया भोगान् भुजानो व्रीडां यदि वहसि ततः केशानप्यहं त्वत्सङ्गमाकाङ्किणी लुञ्चिष्यामि अपनेष्यामि, आस्तां चतुर्थमध्ययन स्त्रीपरिज्ञा, तावदलङ्कारादिकमित्यपिशब्दार्थः, अस्य चोपलक्षणार्थत्वादन्यदपि यद् दुष्करं विदेशगमनादिकं तत्सर्वमहं करिष्ये, त्वं द्वितीयोद्देशकः| पुनर्मया रहितो नान्यत्र चरेः, इदमुक्तं भवति- मया रहितेन भवता क्षणमपि न स्थातव्यम्, एतावदेवाहं भवन्तं प्रार्थयामि, सूत्रम् 5-6 (282-283) अहमपि यद्भवानादिशति तत्सर्वं विधास्य इति // 3 // 280 // इत्येवमतिपेशलैर्विश्रम्भजननैरापातभद्रकैरालापैर्विश्रम्भयित्वा स्खलितस्य यत्कुर्वन्ति तदर्शयितुमाह- अथे त्यानन्तर्यार्थः, णमिति वाक्यालङ्कारे, विश्रम्भालापानन्तरं यदाऽसौ साधुर्मदनुरक्त इत्येवं तिरस्कारता उपलब्धो भवति- आकारैरिङ्गितैश्चेष्टया वा मद्वशग इत्येवं परिज्ञातो भवति ताभिः कपटनाटकनायिकाभिः स्त्रीभिः, ततः तदभिप्रायपरिज्ञानादुत्तरकालं तथाभूतैः कर्मकरव्यापारपशदैः प्रेषयन्ति नियोजयन्ति यदिवा- तथाभूतैरिति लिङ्गस्थयोग्यै ापारैः प्रेषयन्ति, तानेव दर्शयितुमाह- लाउ'त्ति अलाबु- तुम्बं छिद्यते येन तदलाबुच्छेदं-पिप्पलकादि शस्त्रं पेहाहि त्ति प्रेक्षस्व निरूपय लभस्वेति, येन पिप्पलकादिना लब्धेन पात्रादेर्मुखादि क्रियत इति, तथा वल्गूनि शोभनानि फलानि नालिकेरादीनि अलाबुकानि वा त्वं आहर आनयेति, यदिवा- वाक्फलानि धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया 2 वा वाचो यानि फलानि- वस्त्रादिलाभरूपाणि तान्याहरेति // 4 // 281 // अपिचदारूणि सागपागाए, पजोओवा भविस्सती राओ। पाताणि य मे रयावेहि, एहि ता मे पिट्ठओमद्दे। सूत्रम् 5 // ( // 282 // ) // 208 // वत्थाणि य मे पडिलेहेहि, अन्नं पाणंच आहराहित्ति। गंधं चरओहरणंच, कासवगंच मे समणुजाणाहि॥सूत्रम्६॥॥२८३॥) 00 शब्दः प्र० खेटे पापमपशदमिति हैमः। (r) अलाउ (मु०)। 0 गंथं इति स्यात्पाठान्तरम्।