SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्ति द्वितीयोद्देशक श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 207 // तथा यथा च भोगान् एके अपुष्टधर्माणो भिक्षवो यतयो विडम्बनाप्रायान् भुञ्जते तथोद्देशकसूत्रेणैव वक्ष्यमाणेनोत्तरत्र महता श्रुतस्कन्धः१ प्रबन्धेन दर्शयिष्यति, अन्यैरप्युक्तं- कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः पिठरककपालार्दित गलः। चतुर्थमध्ययन स्त्रीपरिज्ञा, व्रणैः पूयक्लिन्नैः कृमिकुलशतैराविलतनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः // 1 // इत्यादि, // 1 // 278 // भोगिनां विडम्बना दर्शयितुमाह- अथे त्यानन्तर्यार्थः, तुशब्दो विशेषणार्थः, स्त्रीसंस्तवादनन्तरंभिक्षुसाधुं भेदं शीलभेदं चारित्रस्खलनं सूत्रम् 3-4 (280-281) आपन्नं प्राप्तं सन्तं स्त्रीषु मूर्च्छितं गृद्धमध्युपपन्नम्, तमेव विशिनष्टि- कामेषु- इच्छामदनरूपेषु मते:- बुद्धेर्मनसो वा वा स्खलितस्य वर्त्तनं प्रवृत्तिर्यस्यासौ काममतिवर्तः- कामाभिलाषुक इत्यर्थः, तमेवम्भूतं परिभिद्य मदभ्युपगतःश्वेतँकृष्णप्रतिपत्ता मद्वशक तिरस्कारता इत्येवं परिज्ञाय यदिवा- परिभिद्य-परिसार्यात्मकृतं तत्कृतं चोच्चार्येति, तद्यथा- मया तव लुश्चितशिरसोजल्लमलाविलतया / दुर्गन्धस्य जुगुप्सनीयकक्षावक्षोबस्तिस्थानस्य कुलशीलमर्यादालज्जाधर्मादीन् परित्यज्यात्मा दत्तः त्वं पुनरकिञ्चित्कर इत्यादि भणित्वा, प्रकुपितायास्तस्या असौ विषयमूर्च्छितस्तत्प्रत्यायनार्थं पादयोर्निपतति, तदुक्तं- व्याभिन्नकेसरबृहच्छिरसश्च सिंहा, नागाश्च दानमदराजिकृशैः कपोलैः। मेधाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ परमकापुरुषा भवन्ति // 1 // ततो विषयेष्वेकान्तेन मूर्च्छित इति परिज्ञानात् पश्चात् पादं निजवामचरणं उद्धृत्य उत्क्षिप्य मूर्ध्नि शिरसि प्रघ्नन्ति ताडयन्ति, एवं विडम्बनांप्रापयन्तीति॥ 2 // 279 // अन्यच्च जइ केसिआणं मए भिक्खु, णो विहरे सह णमित्थीए। केसाणविह लुचिस्सं, नन्नत्थ मए चरिजासि // सूत्रम् 3 // // 280 // ) अहणं से होई उवलद्धो, तो पेसंति तहाभूएहिं / अलाउच्छेदं पेहेहि, वग्गुफलाइं आहराहित्ति // सूत्रम् 4 / / ( / / 281 // ) (c) लार्पितगलः (प्र०) वि० प०10 ार्थे (प्र०)। 0 गतः श्वेतः (मु०)। 0 0 शत (प्र०)। 0 निपतितः (प्र०)। // 207 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy