________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 209 // तथा दारूणि काष्ठानि शाकं टक्कवस्तुलादिकं पत्रशाकं तत्पाकार्थम्, क्वचिद् अन्नपाकायेति पाठः, तत्रान्नं-ओदनादिकमिति, श्रुतस्कन्ध:१ रात्रौ रजन्यां प्रद्योतो वा भविष्यतीतिकृत्वा, अतो अटवीतस्तमाहरेति, तथा- (ग्रन्थाग्रं 3500) पात्राणि पतवहादीनि रञ्जय चतुर्थमध्ययनं स्त्रीपरिज्ञा, लेपय, येन सुखेनैव भिक्षाटनमहं करोमि, यदिवा- पादावलक्तकादिना रञ्जयेति, तथा- परित्यज्यापरं कर्म तावद् एहि | द्वितीयोद्देशक आगच्छ मे मम पृष्ठिं उत्- प्राबल्येन मर्दय बाधते ममाङ्गमुपविष्टाया अतः संबाधय, पुनरपरं कार्यशेषं करिष्यसीति // 5 // सूत्रम् 7-8 (284-285) २८२॥किञ्च-वस्त्राणि च अम्बराणि मे मम जीर्णानि वर्तन्तेऽतः प्रत्युपेक्षस्व अन्यानि निरूपय, यदिवा-मलिनानि रजकस्य स्खलितस्य समर्पय, मदुपधिं वा मूषिकादिभयात्प्रत्युपेक्षस्वेति, तथा अन्नपानादिकं आहर आनयेति, तथा गन्धं कोष्ठपुटादिकं ग्रन्थं वा तिरस्कारता हिरण्यं तथा शोभनं रजोहरणं तथा लोचं कारयितुमहमशक्तेत्यतः काश्यपं नापितं मच्छिरोमुण्डनाय श्रमणानुजानीहि येना। बृहत्केशानपनयामीति // 6 // 283 // किञ्चान्यत् अदु अंजणिं अलंकारं, कुक्कुहयं मे पयच्छाहि। लोद्धं च लोद्धकुसुमंच, वेणुपलासियं च गुलियं च // सूत्रम् 7 // // 284 // ) कुटुंतगरंच अगरुं, संपिटुं समं उसीरेण / तेल्लं मुहं भिलिंजाए, वेणुफलाइंसन्निधानाए ।सूत्रम् 8 // ( // 285 // ) अथशब्दोऽधिकारान्तरप्रदर्शनार्थः पूर्वं लिङ्गस्थोपकरणान्यधिकृत्याभिहितम्, अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते, तद्यथा-अंजणिमिति अञ्जणिकांकजलाधारभूतां नलिकांमम प्रयच्छस्वेत्युत्तरत्र क्रिया, तथा कटककेयूरादिकमलङ्कारं वा, तथा कुक्कुहयं ति खुंखुणकं मे मम प्रयच्छ ददस्वेत्युत्तरत्र येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोधं च लोध्रकुसुमंच, तथा वेणुपलासियं ति वंशात्मिका लक्ष्णत्वक् काष्ठिका, सा दन्तैर्वामहस्तेन प्रगृह्य (c) घर्घरमिति वि० प० / 0 मुहर्भिजाए (मु०)। भिण्डलिजाए (प्र०)। (c) कुक्कुइयं (प्र०)। 0 प्रयच्छ, येनाहं (मु०)। // 209 //