SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आरम्भ श्रीसूत्रकृताङ्गमायेति भण्यते, तथा भज्यते सर्वत्रात्मा प्रह्वीक्रियते येन स भजनो-लोभस्तम्, तथा यदुदयेन ह्यात्मा सदसद्विवेकविकलत्वात् / श्रुतस्कन्धः१ नियुक्तिस्थण्डिलवद्भवति स स्थण्डिलः- क्रोधः, यस्मिंश्च सत्यूर्ध्वं श्रयति जात्यादिना दध्मातः पुरुष उत्तानीभवति स उच्छ्रायो नवममध्ययन श्रीशीला० धर्म:, वृत्तियुतम् मानः, छान्दसत्वान्नपुंसकलिङ्गता, जात्यादिमदस्थानानां बहुत्वात् तत्कार्यस्यापि मानस्य बहुत्वमतो बहुवचनम्, चकाराः सूत्रम् 13-16 श्रुतस्कन्धः१ स्वगतभेदसंसूचनार्थाः समुच्चयार्था वा, धूनयेति प्रत्येक क्रिया योजनीया, तद्यथा- पलिकुञ्चनं- मायां धूनय धूनीहि वा, (449-452) / / 322 // तथा भजनं- लोभम्, तथा स्थण्डिलं- क्रोधम्, तथा उच्छ्रायं-मानम्, विचित्रत्वात्, सूत्रस्य क्रमोल्लङ्घनेन निर्देशो न कामवतांन दोषायेति, यदिवा-रागस्य दुस्त्यजत्वात् लोभस्य च मायापूर्वकत्वादित्यादावेव मायालोभयोरुपन्यास इति, कषायपरित्यागे दुःखमोक्षः विधेये पुनरपरं कारणमाह- एतानि पलिकुञ्चनादीनि अस्मिन् लोके आदानानि वर्त्तन्ते, तदेतद्विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत // 11 // ४४७॥पुनरप्युत्तरगुणानधिकृत्याह- धावनं-प्रक्षालनं हस्तपादवस्त्रादे रञ्जनमपि तस्यैव, चकारः समुच्चयार्थः, एवकारोऽवधारणे, तथा बस्तिकर्म- अनुवासनारूपं तथा विरेचनं निरूहात्मकमधोविरेको वा वमनंऊर्ध्वविरेकस्तथाऽञ्जनं नयनयोः, इत्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत् संयमपलिमन्थकारि संयमोपघातरूपं तदेतद्विद्वान् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत // 12 // 448 // अपिच गंधमल्लसिणाणंच, दंतपक्खालणं तहा। परिग्गहित्थिकम्मंच, तं विजं परिजाणिया।सूत्रम् 13 // ( // 449 // ) उद्देसियं कीयगडं, पामिचंचेव आहडं। पूर्य अणेसणिज्जंच, तं विजं परिजाणिया।सूत्रम् 14 // ( // 450 // ) आसूणिमक्खिरागंच, गिद्धवघायकम्मगं / उच्छोलणंच कक्कं च,तं विजं परिजाणिया।सूत्रम् 15 // ( / / 451 // ) O निरूहो निश्चिते तर्के बस्तिभेदे इति हैमः। // 3
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy