SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ धर्म:, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 321 // (445-448) आरम्भ हस्तिशरभादयः तथा जरायुजा ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयस्तथा रसात्- दधिसौवीरकादेर्जाता रसजास्तथा श्रुतस्कन्धः१ संस्वेदाज्जाताः संस्वेदजा- यूकामत्कुणादयः उद्भिज्जाः खञ्जरीटकदर्दुरादय इति, अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो नवममध्ययनं भेदेनोपन्यास इति // 8 // 444 // सूत्रम् 9-12 एतेहिं छहिं काएहि, तं विजं परिजाणिया। मणसा कायवक्केणं, णारंभी ण परिग्गही। सूत्रम् 9 // ( / / 445 // ) मुसावायं बहिद्धंच, उग्गहंच अजाइया। सत्थादाणाई लोगंसि, तं विजं परिजाणिया।सूत्रम् 10 // // 446 // ) कामवतांन पलिउंचणंच भयणंच, थंडिल्लुस्सयणाणिया। धूणादाणाईलोगंसि, तं विजं परिजाणिया।सूत्रम् 11 / / ( // 447 // ) दुःखमोक्षः धोयणं रयणंचेव, बत्थीकम्मं विरेयणं / वमणंजण पलीमथं, तं विजं परिजाणिया।सूत्रम् 12 // ( // 448 // ) एभिः पूर्वोक्तैः षड्भिरपि कायैः त्रसस्थावररूपैः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्न रम्भी नापि परिग्रही स्यादिति सम्बन्धः, तदेतद् विद्वान् सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाक्कायकर्मभिर्जीवोपमर्दकारिणमारम्भं परिग्रह च परिहरेदिति ॥९॥४४५॥शेषव्रतान्यधिकृत्याह- मृषा- असद्भूतो वादो मृषावादस्तं विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत् / तथा बहिद्धं ति मैथुनं अवग्रहं परिग्रहमयाचितं-अदत्तादानम्, (ग्रं०५२५०) यदिवा बहिद्धमिति-मैथुनपरिग्रहौ अवग्रहमयाचितमित्यनेनादत्तादानं गृहीतम्, एतानि च मृषावादादीनि प्राण्युपतापकारित्वात् शस्त्राणीव शस्त्राणि वर्तन्ते। तथाऽऽदीयतेगृह्यतेऽष्टप्रकारं कर्मैभिरिति (आदानानि) कर्मोपादानकारणान्यस्मिन् लोके, तदेतत्सर्वं विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यान / / 321 // परिज्ञया परिहरेदिति // 10 // 446 // किश्चान्यत्- पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यादतस्तत्साफल्यापादनार्थं - कषायनिरोधो विधेय इति दर्शयति- परि- समन्तात् कुच्यन्ते- वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत्पलिकुश्चनं
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy