SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ नियुक्ति श्रीसूत्रकृताङ्गं स एवम्भूतो भिक्षुर्जिनैराहितः-प्रतिपादितोऽनुष्ठितोवायो मार्गो जिनानां वा सम्बन्धी योऽभिहितोमार्गस्तंचरेद् अनुतिष्ठेदिति // श्रुतस्कन्ध:१ 6 // 442 // अपिच-संसारस्वभावपरिज्ञानपरिकर्मितमतिर्विदितवेद्यः सम्यक् त्यक्त्वा परित्यज्य किं तद्?- वित्तं द्रव्यजातं नवममध्ययन श्रीशीला० धर्मः, वृत्तियुतम् पुत्रांश्च त्यक्त्वा, पुढेष्वधिकः स्नेहो भवतीति पुत्रग्रहणम्, तथा ज्ञातीन् स्वजनांश्च त्यक्त्वा तथा परिग्रहं चान्तरममत्वरूपं सूत्रम् 5-8 श्रुतस्कन्धः१ णकारो वाक्यालङ्कारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग (441-444) // 320 // आरम्भआन्तर इत्यर्थः, तंतथाभूतं शोक सन्तापं त्यक्त्वा परित्यज्य श्रोतो वा-मिथ्यात्वाविरतिप्रमादकषायात्मकं कर्माश्रवद्वारभूतं कामवतांन परित्यज्य, पाठान्तरं वा- 'चिच्चाणऽणंतगं सोयं' अन्तं गच्छतीत्यन्तगंन अन्तगमनन्तगं श्रोतः शोकं वा परित्यज्य निरपेक्षः | दुःखमोक्षः पुत्रदारधनधान्यहिरण्यादिकमनपेक्षमाणः सन् आमोक्षाय परि- समन्तात् संयमानुष्ठाने व्रजेत् परिव्रजेदिति, तथा चोक्तं• छलियाँ अवयखंता निरावयक्खा गया अविग्घेणं / तम्हा पवयणसारे निरावयखेण होयव्वं // 1 // भोगे अवयक्खंता पडंति संसारसागरे / घोरे। भोगेहि निरवयक्खा तरंति संसारकंतारं // 2 // इति // 7 // 443 // स एवं प्रव्रजितः सुव्रतावस्थितात्माऽहिंसादिषु व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्ध्यर्थमाह- पुढवा उइत्यादि श्लोकद्वयम्, तत्र पृथिवीकायिकाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नाः तथाऽप्कायिका अग्निकायिका वायुकायिकाश्चैवम्भूता एव, वनस्पतिकायिकान् लेशतः सभेदानाह- तृणानि कुशवच्चकादीनि वृक्षाः चूताशोकादिकाः सह बीजैर्वर्तन्त इति सबीजाः, बीजानि तु शालिगोधूमयवादीनि, एते एकेन्द्रियाः पञ्चापि कायाः षष्ठत्रसकायनिरूपणायाह- अण्डाजाता अण्डजाः- शकुनिगृहकोकिलसरीसृपादयः तथा पोता एव जाताः पोतजा 0 चिच्चा णऽणतगं (मु०)। 0 छलिता अपेक्षमाणा निरपेक्षमाणा गता अविघ्नेन तस्मात्प्रवचनसारे (ज्ञाते) निरपेक्षेण भवितव्यम्॥१॥ भोगानपेक्षमाणाः | पतन्ति संसारसागरे घोरे। भोगेषु निरपेक्षास्तरन्ति संसारकान्तारम् // 2 // O बन्धका० (प्र०)। // 320
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy