________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 319 // श्रुतस्कन्धः१ नवममध्ययन धर्मः, सूत्रम् 5-8 (441-444) आरम्भकामवतांन दुःखमोक्ष: राजन्!, हृष्टास्तुष्टा हलङ्कताः॥१॥स तु द्रव्यार्जनपरायणः सावधानुष्ठानवान् कर्मवान् पापैः स्वकृतैः कर्मभिः संसारे कृत्यते छिद्यते पीड्यत इतियावत्॥४॥४४०॥स्वजनाश्च तद्रव्योपजीविनस्तत्त्राणाय न भवन्तीति दर्शयितुमाह माया पिया ण्हुसा भाया, भज्जा पुत्ता य ओरसा / नालं ते तव ताणाय, लुप्पंतस्स सकम्मणा।। सूत्रम् 5 // ( / / 441 / / ) एयमटुंसपेहाए, परमट्ठाणुगामियं / निम्ममो निरहंकारो, चरे भिक्खूजिणाहियं / / सूत्रम् 6 // ( / / 442 // ) चिच्चा वित्तं च पुत्ते य, णाइओय परिग्गहं / चिच्चा णं अंतगं सोयं, निरवेक्खो परिव्वए॥सूत्रम् 7 // ( // 443 // ) पुढवाउ अगणी वाऊ, तणरुक्ख सबीयगा। अंडया पोयजराऊ, रससंसेयउब्भिया ।सूत्रम् 8 // ( // 444 // ) माता जननी पिता जनकः स्नुषाः पुत्रवधूः भ्राता सहोदरः तथा भार्या कलत्रं पुत्राश्चौरसाः- स्वनिष्पादिता एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय नालं न समर्था भवन्तीति, इहापि तावन्नैते / त्राणाय किमुतामुत्रेति, दृष्टान्तश्चात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, तेन महासत्त्वेन स्वजनाभ्यर्थितेनापि न प्राणिष्वपकृतम्, अपि त्वात्मन्येवेति // 5 // 441 // किञ्चान्यत्-धर्मरहितानां स्वकृतकर्मविलुप्यमानानामैहिकामुष्मिकयोर्न कश्चित्त्राणायेति एनं पूर्वोक्तमर्थं स प्रेक्षापूर्वकारी प्रत्युपेक्ष्य विचार्यावगम्य च परमः- प्रधानभूतो(ऽर्थो) मोक्षःसंयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः- सम्यग्दर्शनादिस्तंच प्रत्युपेक्ष्य, क्त्वाप्रत्ययान्तस्य पूर्वकालवाचितया क्रियान्तरसव्यपेक्षत्वात् तदाह-निर्गतं ममत्वं बाह्याभ्यन्तरेषु वस्तुषु यस्मादसौ निर्ममः तथा निर्गतोऽहङ्कारःअभिमानः पूर्वैश्वर्यजात्यादिमदजनितस्तथा तपःस्वाध्यायलाभादिजनितो वा यस्मादसौ निरहङ्कारो- रागद्वेषरहित इत्यर्थः, O हृष्टतुष्टा (प्र०)10 पापी (मु०)। 0 गच्छति (प्र०)। / / 319 //