________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 241 // नरकवेदना तासु प्रत्यग्राग्निप्रदीप्तासु लोहितपूयशरीरावयवकिल्बिषपूर्णासु दुर्गन्धासु च बालान् नारकांस्त्राणरहितान् आर्तस्वरान् / श्रुतस्कन्धः१ करुणं- दीनं रसतः प्रक्षिप्य प्रपचन्ति, ते च नारकास्तथा कदीमाना विरसमाक्रन्दन्तस्तृडार्ताः सलिलं प्रार्थयन्तो मद्यं ते पञ्चममध्ययन नरकविभक्तिः, अतीव प्रियमासीदित्येवं स्मारयित्वा तप्तं त्रपुः पाय्यन्ते, ते च तप्तंत्रपु पाय्यमाना आर्ततरं रसन्ति रारटन्तीति // 25 // 324 // प्रथमोद्देशकः उद्देशकार्थोपसंहारार्थमाह- अप्पेण अप्पमित्यादि, इह अस्मिन्मनुष्यभवे आत्मना परवञ्चनप्रवृत्तेन स्वत एव परमार्थत आत्मानं सूत्रम् 25-27 (324-326) वश्वयित्वा यदि वा अल्पेन स्तोकेन परोपघातसुखेनात्मानं वञ्चयित्वा बहुशोभवानांमध्ये अधमा भवाधमाः- मत्स्यबन्धलुब्धकादीनां भवास्तान् पूर्वजन्मसु शतसहस्रशः समनुभूय तेषु भवेषु विषयोन्मुखतया सुकृतपरामखत्वेन चावाप्य महाघोरातिदारुणं नरकावासं तत्र तस्मिन्मनुष्याः क्रूरकर्माणः परस्परतो दुःखमुदीरयन्तः प्रभूतं कालं यावत्तिष्ठन्ति, अत्र कारणमाह- यथा पूर्वजन्मसु यादृग्भूतेनाध्यवसायेन जघन्यजघन्यतरादिना कृतानि कर्माणि तथा तेनैव प्रकारेण से' तस्य नारकजन्तोः भारा वेदनाः प्रादुर्भवन्ति स्वतः परत उभयतो वेति, तथाहि-मांसादाः स्वमांसान्येवाग्निना प्रताप्य भक्ष्यन्ते, तथा मांसरसपायिनो निजपूयरुधिराणि तप्तत्रपूणि च पाय्यन्ते, तथा मत्स्यघातकलुब्धकादयस्तथैव छिद्यन्ते भिद्यन्ते यावन्मार्यन्त इति, तथाऽनृतभाषिणांतत्स्मारयित्वा जिह्वाश्चेच्छिद्यन्ते, (ग्रन्थाग्रं 4000) तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपह्रियन्ते तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपगृहनादि च ते कार्यन्ते एवं महापरिग्रहारम्भवतां क्रोधमानमायालोभिनां च जन्मान्तरस्वकृतक्रोधादिदुष्कृतस्मारणेन तादृग्विधमेव दुःखमुत्पाद्यते, इतिकृत्वा सुष्ठूच्यते यथा कृतं कर्म तादृग्भूत एव तेषां तत्कर्मविपाकापादितो भार इति // 26 // 325 // किञ्चान्यत्-अनार्या अनार्यकर्मकारित्वाद्धिंसानृतस्तेयादिभिराश्रवद्वारैः ®यित्वा तप्तं पाय्यन्ते (मु०)। 0 अप्पेण इत्यादि (मु०)। 0 यित्वा अल्पेन (मु०)।७ वृत्तं (मु०)। // 241 //