________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 242 / / कलुषं पापं समर्म्य अशुभकर्मोपचयं कृत्वा ते क्रूरकर्माणो दुरभिगन्धे नरके आवसन्तीति संटङ्कः, किम्भूताः?- इष्टैः / श्रुतस्कन्धः 1 शब्दादिभिर्विषयैः कमनीयैः कान्तैर्विविधं प्रकर्षेण हीना विप्रमुक्ता नरके वसन्ति, यदिवा- यदर्थं कलुषं समर्जयन्ति पञ्चममध्ययनं नरकविभक्तिः, तैर्मातापुत्रकलत्रादिभिः कान्तैश्च विषयैर्विप्रमुक्ता एकाकिनस्ते 'दुरभिगन्धे कुथितकलेवरातिशायिनि नरके कृत्स्ने संपूर्णेऽ-8 द्वितीयोद्देशकः त्यन्ताशुभस्पर्शे एकान्तोद्वेजनीयेऽशुभकर्मोपगताः कुणिमे त्ति मांसपेशीरुधिरपूयान्त्रफिप्फिसकश्मलाकुले सर्वामध्याधमे सूत्रम् 1-2 (327-328) बीभत्सदर्शने हाहारवाक्रन्देन कष्टं मा तावदित्यादिशब्दबधिरितदिगन्तराले परमाधमे नरकावासे आ-समन्तादुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि यावद्यस्यां वा नरकपृथिव्यां यावदायुस्तावद् 'वसन्ति' तिष्ठन्ति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति दुःखोपक्रमः पूर्ववत् // 27 // 326 // इति प्रथमोद्देशकः समाप्तः / / नरक ॥पञ्चमाध्ययने द्वितीयोद्देशकः॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके यैः कर्मभिर्जन्तवो नरकेषूत्पद्यन्ते याहगवस्थाश्च भवन्त्येतत्प्रतिपादितम्, इहापि विशिष्टतरं तदेव प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य। सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं अहावरं सासयदुक्खधम्म, तंभे पवक्खामि जहातहेणं / बाला जहा दुक्कडकम्मकारी, वेदंति कम्माई पुरेकडाई।सूत्रम् 1 // ( // 327 // ) हत्थेहि पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं / गिण्हित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्ठतो उद्धरंति // सूत्रम् 2 //