SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ / / 243 // नरक दुःखोपक्रम: ( // 328 // ) | श्रुतस्कन्धः१ अथ इत्यानन्तर्ये अपरं इत्युक्तादन्यद्वक्ष्यामीत्युत्तरेण सम्बन्धः, शश्वद्भवतीति शाश्वतं- यावदायुस्तच्च तद्दुःखंच शाश्वतदुःखं पञ्चममध्ययन नरकविभक्तिः, तद्धर्मः-स्वभावो यस्मिन् यस्य वा नरकस्य स तथा तम्, एवम्भूतं नित्यदुःखस्वभावमक्षिनिमेषमपि कालमविद्यमानसुखलेशं द्वितीयोद्देशकः याथातथ्येन यथा व्यवस्थितं तथैव कथयामि, नात्रोपचारोऽर्थवादो वा विद्यत इत्यर्थः, बालाः परमार्थमजानाना विषयसुख सूत्रम् 3-4 (329-330) लिप्सवः साम्प्रतक्षिणः कर्मविपाकमनपेक्षमाणा यथा येन प्रकारेण दुष्टं कृतं दुष्कृतं तदेव कर्म- अनुष्ठानं तेन वा दुष्कृतेन / कर्म- ज्ञानावरणादिकं तद्दुष्कृतकर्म तत्कर्तुं शीलं येषां ते दुष्कृतकर्मकारिणः त एवम्भूताः पुराकृतानि जन्मान्तरार्जितानि कर्माणि यथा वेदयन्ति तथा कथयिष्यामीति // 1 // 327 // यथाप्रतिज्ञातमाह- परमाधार्मिकास्तथाविधकर्मोदयात् / क्रीडायमानाः तान्नारकान् हस्तेषु पादेषु बद्धोदरं क्षुरप्रासिभिः नानाविधैरायुधविशेषैः विकर्तयन्ति विदारयन्ति, तथा परस्य बालस्येवाकिञ्चित्करत्वाद्वालस्य लकुटादिभिर्विविधं हतं पीडितं देहं गृहीत्वा वर्धं चर्मशकलं स्थिरं बलवत् ‘पृष्ठतः' पृष्ठिदेशे उद्धरन्ति विकर्तयन्त्येवमग्रतः पार्श्वतश्चेति // 2 // 328 // अपि च बाहू पकत्तंति य मूलतो से, थूलं वियासं मुहे आडहंति / रहंसि जुत्तं सरयंति बालं, आरुस्स विज्झंति तुदेण पिढे॥ सूत्रम् 3 // ( // 329 // ) अयंव तत्तं जलियं सजोइ, तऊवमं भूमिमणुक्कमंता / ते डज्झमाणा कलुणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता / / सूत्रम् 4 // ( // 330 // ®पकप्पंति समू० प्र०। // 24BI
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy