________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 240 // ते छिन्ननासिकोष्ठजिह्वाः सन्तः शोणितं तिप्यमानाः क्षरन्तो यत्र- यस्मिन् प्रदेशे रात्रिंदिनं गमयन्ति, तत्र बाला अज्ञाः श्रुतस्कन्धः१ तालसम्पुटा इव पवनेरितशुष्कतालपत्रसंचया इव सदा स्तनन्ति दीर्घविस्वरमाक्रन्दन्तस्तिष्ठन्ति तथा प्रद्योतिता वह्निना ज्वलिता पञ्चममध्ययन नरकविभक्तिः, तथा क्षारेण प्रदिग्धाङ्गाः शोणितं पूयं मांसंचाहर्निशं गलन्तीति // 23 // 322 // किञ्च-पुनरपि सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य प्रथमोद्देशकः भगवद्वचनमाविष्करोति- यदि ते त्वया श्रुता आकर्णिता- लोहितं-रुधिरं पूयं-रुधिरमेव पक्वं ते द्वे अपि पक्तुं शीलं यस्याः / सूत्रम् 25-27 (324-326) सा लोहितपूयपाचिनी-कुम्भी, तामेव विशिनष्टि- बालः अभिनवः प्रत्यग्रोऽग्निस्तेन तेजः- अभितापः स एव गुणो यस्याः सा नरकवेदना बालाग्नितेजोगुणा परेण प्रकर्षेण तप्तेत्यर्थः, पुनरपि तस्या एव विशेषणं महती बृहत्तरा अहियपोरुसीये ति पुरुषप्रमाणाधिका समुच्छ्रिता उष्ट्रिकाकृतिरूवं व्यवस्थिता लोहितेन पूयेन च पूर्णा, सैवम्भूता कुम्भी समन्ततोऽग्निना प्रज्वलिताऽतीव बीभत्सदर्शनेति // 24 // 323 / / तासु च यत्क्रियते तद्दर्शयितुमाह पक्खिप्प तासुंपययंति बाले, अट्टस्सरे ते कलुणं रसंते। तण्हाइया ते तउतंबतत्तं, पजिज्जमाणाऽट्टतरंरसंति ॥सूत्रम् 25 // ( // 324 // ) अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुव्वसते सहस्से / चिटुंति तत्था बहुकूरकम्मा, जहा कडं कम्म तहासि भारे॥ सूत्रम् 26 // ( // 325 // ) समजिणित्ता कलुसं अणज्जा, इटेहि कंतेहिय विप्पहूणा / तेदुब्भिगंधेकसिणेय फासे, कम्मोवगा कुणिमे आवसंति // सूत्रम् 27 // ( // 326 // ) त्तिबेमि // इति निरयविभत्तिए पढमो उद्देसो समत्तो॥ स्तनन्तो (प्र०)। 0 यस्यां सा (मु०)। // 240