________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 102 // श्रुतस्कन्धः१ द्वितीयमध्ययनं वैतालीयम्, प्रथमोद्देशकः नियुक्ति: 42 द्रव्येऽनिद्रा अवश्यमेवंविधसामग्र्यवाप्तौसत्यां सकर्णेन तुच्छान् भोगान् परित्यज्य सद्धर्मे बोधो विधेय इति भावः, तथाहि-निर्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे स्वल्पमचारु कामजसुखं नो सेवितुं युज्यते / वैडूर्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं स्वल्पमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम्?॥१॥अकृतधर्मचरणानांतु प्राणिनां संबोधिः सम्यग्दर्शनज्ञानचारित्रावाप्तिलक्षणा प्रेत्य परलोकगतानांखलुशब्दस्यावधारणार्थत्वात् सुदुर्लभैव, तथाहि-विषयप्रमादवशात् सकृत् धर्मचरणा भ्रष्टस्यानन्तमपि कालं संसारे पर्यटनमभिहितमिति / किंच नो हुरित्यवधारणे, नैवातिक्रान्ता रात्रयः उपनमन्ति पुनौकन्ते, न ह्यतिक्रान्तो यौवनादिकालः पुनरावर्त्तत इतिभावः, तथाहिः भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे? / न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥१॥नो नैव संसारे पुनरपि सुलभं सुप्रापं संयमप्रधानं जीवितम्, यदिवा- जीवितं- आयुस्त्रुटितं सत् तदेव संधातुं न शक्यत इति वृत्तार्थः // संबोधश्च प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निद्रासंबोधयोश्च नामादिश्चतुर्द्धा निक्षेपः, तत्र नामस्थापने अनादृत्य द्रव्यभावनिक्षेपं प्रतिपादयितुं नियुक्तिकृदाह नि०-दव्वं निद्दावेओ दंसणनाणतवसंजमा भावे। अहिगारो पुण भणिओ नाणे तवदंसणचरित्ते // 42 // इह च गाथायां द्रव्यनिद्राभावसंबोधश्च दर्शितः, तत्राद्यन्तग्रहणेन भावनिद्राद्रव्यबोधयोस्तदन्तर्वर्तिनोर्ग्रहणं द्रष्टव्यम्, तत्र द्रव्यनिद्रा निद्रावेदो, वेदनमनुभवः दर्शनावरणीयविशेषोदय इतियावत्, भावनिद्रा तु ज्ञानदर्शनचारित्रशून्यता। तत्र द्रव्यबोधो द्रव्यनिद्रया सुप्तस्य बोधनम्, भावे- भावविषये पुनर्बोधो दर्शनज्ञानचारित्रतपःसंयमा द्रष्टव्याः / इह च भावप्रबोधेनाधिकारः, स च गाथापश्चार्द्धन सुगमेन प्रदर्शित इति / अत्र च निद्राबोधयोर्द्रव्यभावभेदाच्चत्वारो भङ्गा योजनीया इति // 42 // 1 // 89 // (c) धर्माचर० (मु०)। 0 किंच हु (मु०)। 0 नमन्ते (प्र०)। 0 संसारे सुलभं (मु०)। ||102 //