________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 103 // भगवानेव सर्वसंसारिणां सोपक्रमत्वादनियतमायुरुपदर्शयन्नाह- डहराः बाला एव केचन जीवितं त्यजन्ति, तथा वृद्धाश्च श्रुतस्कन्धः 1 | गर्भस्था अपि, एतत्पश्यत यूयम्, के ते?- मानवा मनुष्याः, तेषामेवोपदेशदानाहत्वात् मानवग्रहणम्, बह्वपायत्वादायुषः द्वितीयमध्ययन वैतालीयम्, सर्वास्वप्यवस्थासु प्राणी प्राणांस्त्यजतीत्युक्तं भवति, तथाहि- त्रिपल्योपमायुष्कस्यापि पर्याप्त्यनन्तरमन्तर्मुहूर्तेनैव कस्य प्रथमोद्देशकः चिन्मृत्युरुपतिष्ठतीति, अपि च- गर्भस्थं जायमान मित्यादि। अत्रैव दृष्टान्तमाह- यथा श्येनः पक्षिविशेषो वर्तकं तित्तिर सूत्रम् 3-4 जातीयं हरेत् व्यापादयेद्, एवं प्राणिनःप्राणान् मृत्युरपहरेत्, उपक्रमकारणमायुष्कमुपक्रामेत्, तदभावेवा आयुष्कक्षये त्रुट्यति (91-92) दुर्लभा सुगति: व्यवच्छिद्यते जीवानां जीवितमिति शेषः // 2 // 90 // तथा मायाहिं पियाहिं लुप्पड़, नो सुलहा सुगई य पेच्चओ। एयाई भयाई पेहिया, आरम्भा विरमेज सुव्वए।सूत्रम् 3 // ( // 91 // ) जमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पाणिणो / सयमेव कडेहिं गाहइ, णो तस्स मुच्चेजऽपुट्ठयं // सूत्रम् 4 // // 92 // ) कश्चिन्मातापितृभ्यां मोहेन स्वजनस्नेहेन च न धर्मं प्रत्युद्यम विधत्ते स च तैरेव मातापित्रादिभिः लुप्यते संसारे भ्राम्यते, तथाहि- विहितमलोहमहो महन्मातापितृपुत्रदारबन्धुसंज्ञम् / स्नेहमयमसुमतामदः किं बन्धनं शृङ्खलं खलेन धात्रा? // 1 // तस्य च स्नेहाकुलितमानसस्य सदसद्विवेकविकलस्य स्वजनपोषणार्थं यत्किञ्चनकारिण इहैव सद्भिर्निन्दितस्य सुगतिरपि प्रेत्य जन्मान्तरे / नो सुलभा, अपि तु मातापितृव्यामोहितमनसस्तदर्थं क्लिश्यतो विषयसुखेप्सोश्च दुर्गतिरेव भवतीत्युक्तं भवति, तदेवमेतानि भयानि भयकारणानि दुर्गतिगमनादीनि पेहिय त्ति प्रेक्ष्य आरम्भात् सावद्यानुष्ठानरूपाद्विरमेत् सुव्रतः शोभनव्रतः सन्, सुस्थितो // 103 // वेति पाठान्तरम् // 3 // 91 // अनिवृत्तस्य दोषमाह- यद यस्मादनिवृत्तानामिदं भवति, किं तत्?- जगति पृथिव्यां पुढो त्ति पृथग्भूता- व्यवस्थिताः सावधानुष्ठानोपचितैः कर्मभिः विलुप्यन्ते नरकादिषु यातनास्थानेषु भ्राम्यन्ते, स्वयमेव च कृतैः कर्मभिः,*