SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् स्तुत्य, // 256 // 84-85 नि०- थुइणिक्खेवो चउहा आगंतुअभूसणेहिंदव्वथुती। भावे संताण गुणाण कित्तणा जे जहिं भणिया॥८४॥ श्रुतस्कन्धः१ | षष्ठमध्ययन स्तुतेः स्तवस्य नामादिश्चतुर्धा निक्षेपः, तत्र नामस्थापने पूर्ववत्, द्रव्यस्तवस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो यः कटककेयू श्रीमहावीररस्रक्चन्दनादिभिः सचित्ताचित्तद्रव्यैः क्रियत इति, भावस्तवस्तु सद्भूतानां विद्यमानानां गुणानां ये यत्र भवन्ति तत्कीर्तनमिति // नियुक्तिः ८४॥साम्प्रतं आद्यसूत्रसंस्पर्शद्वारेण सकलाध्ययनसम्बन्धप्रतिपादिकां गाथां नियुक्तिकृदाहनि०-पुच्छिंसु जंबुणामो अज्ज सुहम्मा तओ कहेसी य। एव महप्पा वीरो जयमाह तहा जएज्जाह // 85 // स्तुतिनिक्षेपः जम्बूस्वामी आर्यसुधर्मस्वामिनं श्रीमन्महावीरवर्धमानस्वामिगुणान् पृष्टवान्, अतोऽसावपि भगवान् सुधर्मस्वाम्येवंगुणविशिष्टो सूत्रम् 1-2 (352-353) महावीर इति कथितवान्, एवं चासौ भगवान् संसारस्य जयं अभिभवमाह, ततो यूयमपि यथा भगवान् संसारं जितवान् तथैव / ज्ञानदर्शनशील यत्नं विधत्तेति // 85 // साम्प्रतं निक्षेपानन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं जिज्ञासा पुच्छिंसुणंसमणा माहणाय, अगारिणो या परतित्थिआय।से के इणेगंतहियं धम्ममाहु, अणेलिसंसाहु समिक्खयाए॥सूत्रम् 1 // ( // 352 // ) कहचणाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी? / जाणासिणं भिक्खु जहातहेणं, अहासुतं बूहि जहा णिसंतं ॥सूत्रम् 2 // // 353 // ) अस्य चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा- तीर्थकरोपदिष्टेन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षतेत्युक्तम्, तत्र // 256 किम्भूतोऽसौ तीर्थकृत् येनोपदिष्टोमार्ग इत्येतत् पृष्टवन्तः श्रमणा यतय इत्यादि, परम्परसूत्रसम्बन्धस्तु बुद्ध्येत यदुक्तं प्रागिति, एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तच्च बुद्ध्येतेति, अनेन सम्बन्धेनाऽऽयातस्यास्य सूत्रस्य संहितादिक्रमेण व्याख्या प्रतन्यते,
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy