________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् स्तुत्य, // 256 // 84-85 नि०- थुइणिक्खेवो चउहा आगंतुअभूसणेहिंदव्वथुती। भावे संताण गुणाण कित्तणा जे जहिं भणिया॥८४॥ श्रुतस्कन्धः१ | षष्ठमध्ययन स्तुतेः स्तवस्य नामादिश्चतुर्धा निक्षेपः, तत्र नामस्थापने पूर्ववत्, द्रव्यस्तवस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो यः कटककेयू श्रीमहावीररस्रक्चन्दनादिभिः सचित्ताचित्तद्रव्यैः क्रियत इति, भावस्तवस्तु सद्भूतानां विद्यमानानां गुणानां ये यत्र भवन्ति तत्कीर्तनमिति // नियुक्तिः ८४॥साम्प्रतं आद्यसूत्रसंस्पर्शद्वारेण सकलाध्ययनसम्बन्धप्रतिपादिकां गाथां नियुक्तिकृदाहनि०-पुच्छिंसु जंबुणामो अज्ज सुहम्मा तओ कहेसी य। एव महप्पा वीरो जयमाह तहा जएज्जाह // 85 // स्तुतिनिक्षेपः जम्बूस्वामी आर्यसुधर्मस्वामिनं श्रीमन्महावीरवर्धमानस्वामिगुणान् पृष्टवान्, अतोऽसावपि भगवान् सुधर्मस्वाम्येवंगुणविशिष्टो सूत्रम् 1-2 (352-353) महावीर इति कथितवान्, एवं चासौ भगवान् संसारस्य जयं अभिभवमाह, ततो यूयमपि यथा भगवान् संसारं जितवान् तथैव / ज्ञानदर्शनशील यत्नं विधत्तेति // 85 // साम्प्रतं निक्षेपानन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं जिज्ञासा पुच्छिंसुणंसमणा माहणाय, अगारिणो या परतित्थिआय।से के इणेगंतहियं धम्ममाहु, अणेलिसंसाहु समिक्खयाए॥सूत्रम् 1 // ( // 352 // ) कहचणाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी? / जाणासिणं भिक्खु जहातहेणं, अहासुतं बूहि जहा णिसंतं ॥सूत्रम् 2 // // 353 // ) अस्य चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा- तीर्थकरोपदिष्टेन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षतेत्युक्तम्, तत्र // 256 किम्भूतोऽसौ तीर्थकृत् येनोपदिष्टोमार्ग इत्येतत् पृष्टवन्तः श्रमणा यतय इत्यादि, परम्परसूत्रसम्बन्धस्तु बुद्ध्येत यदुक्तं प्रागिति, एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तच्च बुद्ध्येतेति, अनेन सम्बन्धेनाऽऽयातस्यास्य सूत्रस्य संहितादिक्रमेण व्याख्या प्रतन्यते,