SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 62 // नाचार्यो दोषान्तरदित्सया पुनरपि प्राक्तनदृष्टान्तमधिकृत्याऽऽह अह तं पवेज बझं, अहे बज्झस्स वा वए। मुच्चेज पयपासाओ, तंतु मंदे ण देहए।सूत्रम् 8 // ( // 35 // ) अथ अनन्तरमसौ मृगस्तत् वज्झमिति वद्धम्, यदि बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धनं बन्धकत्वाद्बन्धमित्युच्यते, तदेवंभूतं कूटपाशादिकं बन्धनं यद्यसावुपरि प्लवेत् तदधस्तादतिक्रम्योपरि गच्छेत्, तस्य वर्द्धादेर्बन्धनस्याधो (वा) गच्छेत्, तत एवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो- वागुरादिबन्धनं तस्मान्मुच्यते, यदिवा पदं- कूटं पाश:प्रतीतस्ताभ्यांमुच्येत, क्वचित्पदपाशादीति पठ्यते, आदिग्रहणाद्वधताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तमपि तमनर्थपरिहरणोपायं मन्दोजडोऽज्ञानावृतो न देहती ति न पश्यतीति // 8 // 35 // कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाह ___ अहिअप्पाऽहियपण्णाणे, विसमंतेणुवागते / स बद्धे पयपासेणं, तत्थ घायं नियच्छइ // सूत्रम् 9 // ( // 36 // ) * स मृगोऽहितात्मा तथाऽहितं प्रज्ञानं- बोधो यस्य सोऽहितप्रज्ञानः, स चाहितप्रज्ञानः सन् विषमान्तेन कूटपाशादियुक्तेन प्रदेशेनोपागतः, यदिवा-विषमान्ते-कूटपाशादिके आत्मानमनुपातयेत्, तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपाशादीननर्थबहुलानवस्थाविशेषान् प्राप्तः तत्र बन्धने घातं विनाशं नियच्छति प्राप्नोतीति // 9 // 36 // एवं दृष्टान्तं प्रदर्श्य सूत्रकार एव दार्टान्तिकमज्ञानविपाकं दर्शयितुमाह एवं तुसमणा एगे, मिच्छदिट्ठी अणारिआ। असंकिआईसंकंति, संकिआई असंकिणो॥सूत्रम् 10 // // 37 // ) 0 बद्धं-बन्धना० (मु०)। (r) वादेर्बन्धन (मु०)10 तेऽणुवायए इति पाठमाश्रित्य / श्रुतस्कन्धः१ प्रथममध्ययन समय:, द्वितीयोद्देशकः सूत्रम् 8 (35) नियतिवादिमतम्सूत्रम् सूत्रम् 9-10 | (36-37) नियतिवादिमतम् // 62
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy