________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 61 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, द्वितीयोद्देशकः सूत्रम् 6-7 (33-34) नियतिवादिमतम् यथा- जविनो वेगवन्तः सन्तो मृगा आरण्याः पशवः परि-समन्तात् त्रायते- रक्षतीति परित्राणं तेन वर्जिता- रहिताः, परित्राणविकला इत्यर्थः यदिवा- परितानं- वागुरादिबन्धनं तेन तर्जिता- भयं ग्राहिताः सन्तो भयोद्धान्तलोचनाः समाकुलीभूतान्तःकरणाः सम्यग्विवेकविकला अशङ्कनीयानि कूटपाशादिरहितानि स्थानान्यशङ्काहा॑णि तान्येव शङ्कन्ते अनर्थापादकत्वेन गृह्णन्ति / यानि पुनः शङ्काहा॑णि शङ्का संजाता येषु योग्यत्वात्तानि शङ्कितानि-शङ्कायोग्यानि- वागुरादीनि तान्यशङ्किनस्तेषु शङ्कामकुर्वाणाः, तत्र तत्र' पाशादिके संपर्ययन्त इत्युत्तरेण सह सम्बन्ध :॥६॥३३॥पुनरप्येतदेवातिमोहाविष्करणायाह परियाणिआणि संकेता, पासिताणि असंकिणो। अण्णाणभयसंविग्गा, संपलिंति तहिं तहिं॥ सूत्रम् 7 // ( // 34 // ) परित्रायते इति परित्राणं तज्जातं येषु तानि तथा, परित्राणयुक्तान्येव शङ्कमाना अतिमूढत्वाद्विपर्यस्तबुद्धयः, त्रातर्यपि भयमुत्प्रेक्षमाणाः, तथा पाशितानि पाशोपेतानि- अनर्थापादकानि अशनिः तेषु शङ्कामकुर्वाणाः सन्तः अज्ञानेन भयेन च संविग्ग त्ति सम्यग्व्याप्ता- वशीकृताः, शङ्कनीयमशङ्कनीयंवा तथा परित्राणोपेतं पाशाद्यनर्थोपेतं वा सम्यग्विवेकेनाजानानाः तत्र तत्र अनर्थबहुले पाशवागुरादिके बन्धने संपर्ययन्ते सम्-एकीभावेन परि-समन्तादयन्ते यन्ति वा, गच्छन्तीत्युक्तं भवति, तदेवं दृष्टान्तं प्रसाध्य नियतिवाद्याद्येकान्ताज्ञानवादिनो दार्टान्तिकत्वेनाऽऽयोज्याः, यतस्तेऽप्येकान्तवादिनोऽज्ञानिकाः त्राणभूतानेकान्तवादवर्जिताः सर्वदोषविनिर्मुक्तं कालेश्वरादिकारणवादाभ्युपगमेनानाशङ्कनीयमनेकान्तवादमाशङ्कन्ते शङ्कनीयं च नियत्यज्ञानवादमेकान्तंन शङ्कन्ते, ते' एवंभूताः परित्राणार्हेऽप्यनेकान्तवादे शङ्कांकुर्वाणा युक्त्याऽघटमानकमनर्थबहुलमेकान्तवादमशङ्कनीयत्वेन गृह्णन्तोऽज्ञानावृतास्तेषु तेषु कर्मबन्धस्थानेषु संपर्ययन्त इति ॥७॥३४॥पूर्वदोषैरतुष्य O अनर्थोत्पाद० (मु०)। 0 रेण सम्बन्धः (मु०)10 यान्ति वा (मु०)। 0 ०वादाद्येका० (मु०)।