________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 123 // वर्जनम् ( // 130 // ) श्रुतस्कन्धः१ अधिकरणं-कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरः तस्यैवम्भूतस्य भिक्षोः तथाऽधिकरणकरी दारुणां भयानकांप्रसह्य / द्वितीयमध्ययनं वैतालीयम्, प्रकटमेव वाचं ब्रुवतः सतः अर्थो मोक्षः तत्कारणभूतो वा संयमः स बहु परिहीयते ध्वंसमुपयाति, इदमुक्तं भवति- बहुना द्वितीयोद्देशकः कालेन यदर्जितं विप्रकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनींच वाचंब्रुवतः तत्क्षणमेव ध्वंसमुपयाति, तथाहि- सूत्रम् 21-22 (131-132) अज्जियं समीखल्लएहिं तवनियमबंभमइएहिं। मा हु तयं कलहंता छड्डेअह सागपत्तेहिं॥१॥ इत्येवं मत्वा मनागप्यधिकरणं न अधिकरणकुर्यात् पण्डितः सदसद्विवेकीति॥१९॥१२९॥ तथा शीतोदकं- अप्रासुकोदकं तत्प्रति जुगुप्सकस्याप्रासुकोदकपरिहारिणः साधोः न विद्यते प्रतिज्ञा-निदानरूपा यस्य सोऽप्रतिज्ञोऽनिदान इत्यर्थः, लवं- कर्म तस्मात् अवसक्किणोत्ति - अवसर्पिणः यद्यदनुष्ठानं कर्मबन्धोपादानभूतं तत्तत्परिहारिण इत्यर्थः, तस्यैवम्भूतस्य साधोर्यद् यस्मात् यत् सामायिकं समभावलक्षणमाहुः सर्वज्ञाः, यश्च साधुः गृहिमात्रै गृहस्थभाजने कांस्यपात्रादौ न भुङ्क्ते तस्य च सामायिकमाहुरिति संबन्धनीयमिति // 20 // 130 // किञ्च___णयसंखयमाहुजीवियं, तहविय बालजणोपगब्भइ / बाले पापेहिं मिज्जति, इति संखाय मुणीण मज्जति // सूत्रम् 21 // // 131 // ) छंदेण पले इमा पया, बहुमाया मोहेण पाउडा / वियडेण पलिंति माहणे, सीउण्हं वयसाऽहियासए।सूत्रम् 22 // ( // 132 // ) न च नैव जीवितं आयुष्कं कालपर्यायेण त्रुटितं सत् पुनः संखय मिति संस्कर्तुं- तन्तुवत्सन्धातुं शक्यते इत्येवमाहुस्तद्विदः, 0 प्रसह्यां (प्र०)। 0 यदर्जितं कष्टैः (शमीपत्रैः) तपोनियमब्रह्मचर्यमयैः। मा तत् कलहयन्तः त्याष्ट शाकपत्रैः // 1 // 0 सप्पिणो (मु०)। 0 यदनु०... तत्परि०...साधोर्यस्मात् (मु०)। 9 गृहमात्रे (मु०)। // 123 //