SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 124 // तथाऽपि एवमपि व्यवस्थिते बालः अज्ञो जनः 'प्रगल्भते' पापं कुर्वन् धृष्टो भवति, असदनुष्ठानरतोऽपि न लज्जत इति, स श्रुतस्कन्धः१ चैवम्भूतो बालस्तैरसदनुष्ठानापादितैः पापैः कर्मभिः मीयते तद्युक्त इत्येवं परिच्छिद्यते, भ्रियते वा मेयेन धान्यादिना द्वितीयमध्ययनं वैतालीयम्, प्रस्थकवदिति, एवं संख्याय ज्ञात्वा मुनिः यथावस्थितपदार्थानां वेत्ता न माद्यतीति तेष्वसदनुष्ठानेष्वहं शोभनः कर्तेत्येवं द्वितीयोद्देशकः प्रगल्भमानो मदं न करोति // 21 // 131 // उपदेशान्तरमाह-छन्दः अभिप्रायस्तेन तेन स्वकीयाभिप्रायेण कुगतिगमनैकहेतुना सूत्रम् 23-24 (133-134) इमाः प्रजाः अयं लोकस्तासु गतिषु प्रलीयते, तथाहि- छागादिवधमपि स्वाभिप्रायग्रहग्रस्ता धर्मसाधनमित्येवं प्रगल्भमाना। अधिकरणविदधति, अन्ये तु सङ्कादिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वन्ति, तथाऽन्ये मायाप्रधानैः कुक्कुटैरसकृदुत्प्रोक्षण- वर्जनम् श्रोत्रस्पर्शनादिभिर्मुग्धजनं प्रतारयन्ति, तथाहि- कुक्कुटसाध्यो लोको नाकुक्कुटतः प्रवर्तते किश्चित् / तस्माल्लोकस्यार्थे पितरमपि सकुक्कुटं कुर्यात् ॥१॥तथेयं प्रजा बहुमाया कपटप्रधाना, किमिति?- यतो मोहः- अज्ञानं तेन प्रावृता आच्छादिता सदसद्विवेकविकलेत्यर्थः, तदेतदवगम्य माहणे त्ति साधुः विकटेन प्रकटेनामायेन कर्मणा मोक्षे संयमे वा प्रकर्षेण लीयते- प्रलीयते, शोभनभावयुक्तो भवतीति भावः, तथा शीतं च उष्णं च शीतोष्णं शीतोष्णा वा- अनुकूलप्रतिकूलपरीषहास्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति // 22 // 132 // अपिच कुजए अपराजिए जहा, अक्खेहिं कुसलेहिं दीवयं / कडमेव गहाय णो कलिं, नो तीयं नो चेव दावरं ।सूत्रम् 23 // // 133 // ) एवं लोगंमिताइणा, बुइए जे धम्मे अणुत्तरे / तं गिण्ह हियंति उत्तम, कडमिव सेसऽवहाय पंडिए। सूत्रम् 24 // ( // 134 // ) // 124 // कुत्सितो जयोऽस्येति कुजयो- द्यूतकारः, महतोऽपि द्यूतजयस्य सद्भिर्निन्दितत्वादनर्थहेतुत्वाच्च कुत्सितत्वमिति, तमेव 7 बस्तादीति प्र० 1 0 कुरुकुचैः इति प्र० /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy