________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ 122 // उपसर्गाः सुसहा एव भवन्तीति भावः॥१६॥१२६ // पुनरप्युपदेशान्तरमाह श्रुतस्कन्धः१ उवणीयतरस्स ताइणो, भयमाणस्स विविक्कमासणं।सामाइयमाहु तस्स जं, जो अप्पाण भएण दंसए॥सूत्रम् 17 // ( // 127 // ) द्वितीयमध्ययनं 8 वैतालीयम्, उसिणोदगतत्तभोइणो, धम्मट्ठियस्स मुणिस्स हीमतो।संसग्गि असाहुराइहिं, असमाही उतहागयस्सवि।सूत्रम् 18 // ( // 128 // ) 8 द्वितीयोद्देशकः उप-समीप्येन नीतः-प्रापितो ज्ञानादावात्मा येन स तथा अतिशयेनोपनीत उपनीततरस्तस्य, तथा तायिनः परात्मोपकारिणः सूत्रम् 17-18 त्रायिणो वा-सम्यक्पालकस्य, तथा भजमानस्य सेवमानस्य विविक्तं स्त्रीपशुपण्डकविवर्जितं आस्यते-स्थीयते यस्मिन्निति (127-128) उपसर्गसरनम् तदासनं- वसत्यादि, तस्यैवम्भूतस्य मुनेः सामायिकं समभावरूपं सामायिकादिचारित्रमाहुः सर्वज्ञाः, यद् यस्मात् ततश्चारि सूत्रम् 19-20 त्रिणा प्राग्व्यावर्णितस्वभावेन भाव्यम्, यश्चात्मानं भये परिषहोपसर्गजनिते न दर्शयेत् तद्भीरुन भवेत् तस्य सामायिकमाहुरिति (129-130) अधिकरणसम्बन्धनीयम् // 17 // 127 // किश्च-मुनेः उष्णोदकतप्तभोजिनः त्रिदण्डोद्वृत्तोष्णोदकभोजिनः, यदिवा- उष्णं सन्न शीती वर्जनम् कुर्यादिति तप्तग्रहणम्, तथा श्रुतचारित्राख्ये धर्मे स्थितस्य हीमतो त्ति ही:- असंयम प्रति लज्जा तद्वतोऽसंयमजुगुप्सावत इत्यर्थः, तस्यैवम्भूतस्य मुने राजादिभिः सार्द्धयः संसर्गः सम्बन्धोऽसावसाधुः अनर्थोदयहेतुत्वात् तथागतस्यापि यथोक्तानुष्ठायिनोपिराजादिसंसर्गवशाद् असमाधिरेव अपध्यानमेव स्यात्, न कदाचित् स्वाध्यायादिकं भवेदिति ॥१८॥१२८॥परिहार्यदोषप्रदर्शनेन अधुनोपदेशाभिधित्सयाऽऽह अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं / अट्टे परिहायती बहु, अहिगरणं न करेज्ज पंडिए / सूत्रम् 19 / / ( // 129 // ) सीओदग पडि दुगुंछिणो, अपडिण्णस्सलवावसप्पिणो / सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती // सूत्रम् 20 // 0 प्राग्व्यवस्थित (मु०)। 0 नीओदपडि०। 0 सुक्कि० / // 122 //