________________ श्रीसूत्रकृताङ्गं स्त्रिविधः,तत्र तीर्थकृतामर्थापेक्षयाऽऽत्मागमोगणधराणामनन्तरागमस्तच्छिष्याणां परम्परागमः, सूत्रापेक्षया तु गणधराणा- श्रुतस्कन्धः१ नियुक्तिश्रीशीला० प्रथममध्ययन मात्मागमस्तच्छिष्याणामनन्तरागमस्तदन्येषां परम्परागमः, गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्य चेदानीं पृथक्त्वानुयोगे समयः, वृत्तियुतम् नास्ति समवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तं- मूढनइयं सुयं कालियं तु ण णया समोरयंति इहं। अपहत्ते समोयारो णत्थि प्रथमोद्देशक: पुत्ते समोयारो॥१॥तथा आसज्ज उ सोयारं नए नयविसारउ बूया, संख्याप्रमाणं त्वष्टधा-नामस्थापनाद्रव्यक्षेत्रकालपरिमाण नियुक्ति: 29 पर्यवभावभेदात्, तत्रापि परिमाणसंख्यायां समवतारः, सापि कालिकदृष्टिवादभेदात् द्विधा, तत्रास्य कालिकपरिमाण अनुयोग द्वाराणि संख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवसंख्यायां त्वनन्ता: पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः संख्येया गाथाः संख्येया वेढाः संख्येयान्यनुयोगद्वाराणि / साम्प्रतं वक्तव्यतायाः समवतारश्चिन्त्यते-सा च स्वपरसमयतदुभयभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति। अर्थाधिकारो द्वेधा- अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोऽभिहित;, उद्देशार्थाधिकार तु गाथान्तरितं नियुक्तिकृद्वक्ष्यति ॥२४-२८॥साम्प्रतं निक्षेपावसरः, स च त्रिधा-ओघनिष्पन्नो नामनषिपन्न; सूत्रालापक-28 निष्पन्नश्च, तत्रौघनिष्पन्नेऽध्ययनम्, तस्य च निक्षेप आवश्यकादौ प्रबन्धेनाभिहित एव, नामनिष्पन्ने तु समय इति नाम, तन्निक्षेपार्थं नियुक्तिकार आह नि०- नामं ठवणा दविए खेत्ते काले कुतित्थसंगारे। कुलगणसंकरगंडी बोद्धव्वो भावसमए य॥२९॥ 7 वस्तुनः पर्यायाणां संभवतां निगमनम् / ॐ मूढनयिकं (नयशून्यं) श्रुतं कालिकं तु न नयाः समवतरन्तीह / अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः। // 1 // 0 आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात् / / // 19 //