SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 447 // अत्युत्थिता, यदिवा-दासीत्वेन अत्यन्तमुत्थिता दास्या अपि दासीति, तामेव विशिनष्टि-घटदास्या जलवाहिन्यापिचोदितो श्रुतस्कन्धः१ नक्रोधं कुर्यात् एतदुक्तं भवति - अत्युत्थितयाऽतिकुपितयाऽपि चोदितः स्वहितं मन्यमानः सुसाधुन कुप्येत, किं पुनरन्येनेति?, मध्ययन तथा अगारिणां गृहस्थानां यः समयः अनुष्ठानं तत्समयेनानुशासितो, गृहस्थानामपि एतन्न युज्यते कर्तुं यदारब्धं भवतेत्येव- ग्रन्थः , मात्मावमेनापि चोदितो ममैवैतच्छ्रेय इत्येवं मन्यमानो मनागपि न मनो दूषयेदिति // 8 // 587 // एतदेवाह सूत्रम् 9-12 (588-591) ___ण तेसु कुज्झे ण य पव्वहेजा, ण यावि किंची फरुसं वदेजा। तहा करिस्संति पडिस्सुणेजा, सेयं खु मेयं ण पमाय कुब्जा॥ निर्गन्थानां सूत्रम् 9 // ( // 588 // ) गुणाः वणंसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं / तेणेव (तेणावि) मझं इणमेव सेयं, जमे बुहा समणुसासयंति ॥सूत्रम् 10 // ( // 589 // ) अह तेण मूढेण अमूढगस्स, कायव्व पूया सविसेसजुत्ता / एओवमं तत्थ उदाहु वीरे, अणुगम्म अत्थं उवणेति सम्मं / सूत्रम् 11 // ( // 590 // ) ___णेता जहा अंधकारंसिराओ, मग्गंण जाणाति अपस्समाणे।से सूरिअस्स अब्भुग्गमेणं, मग्गं वियाणाइ पगासियंसि॥सूत्रम् 12 // ( // 591 // ) तेषु स्वपरपक्षेषुस्खलितचोदकेष्वात्महितं मन्यमानो न क्रुध्येद् अन्यस्मिन् वा दुर्वचनेऽभिहिते न कुप्येद् एवं च चिन्तयेत्। 'आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या / यदि सत्यं कः कोप:? स्यादनृतं किं नु कोपेन?॥१॥' तथा नाप्यपरेण 0 अभ्युत्थिताः, यदि० (मु०)। 0 स्थितयाऽपि कुपि० (प्र०)10मात्माधमेनापि (प्र०)। 0 न कुप्येत्, उक्तं च- आकृष्टेन (प्र०)। // 447
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy