SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 88 // नरा इव नरा:यथा नराः प्राकृतपुरुषाः शास्त्रावबोधविकलाः स्वाभिप्रेतार्थसाधनाय युक्तीः प्रतिपादयन्ति, एवं तेऽपि पान्त, एव तापश्रुतस्कन्धः१ पण्डितंमन्याः परमार्थमजानानाः स्वाग्रहप्रसाधिका युक्तीरुद्घोषयन्तीति, तथा चोक्तं- आग्रही बत निनीषति युक्ति, तत्र यत्र प्रथममध्ययन समय:, मतिरस्य निविष्टा / पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् // 1 // 15 // 74 // साम्प्रतमेतेषामनर्थप्रदर्शनपुरःसरं तृतीयोद्देशकः दूषणाभिधित्सयाऽऽह-ते हि पाखण्डिका मोक्षाभिसन्धिना समुत्थिता अपि असंवृता इन्द्रियनोइन्द्रियैरसंयताः, इहाप्यस्माकं | सूत्रम् 15-16 (74-75) लाभ इन्द्रियानुरोधेन सर्वविषयोपभोगाद्, अमुत्रं च मुक्त्यवाप्तेः,तदेवं मुग्धजनं प्रचारयन्तोऽनादिक संसारकान्तारं भ्रमिष्यन्ति / क्रीडया पर्यटिष्यन्ति स्वदुश्चरितोपात्तकर्मपाशावपाशिताः पौनःपुन्येन नरकादियातनास्थानेषूत्पद्यन्ते, तथाहि-नेन्द्रियैरनियमितैरशेष- भवावतारः द्वन्द्वप्रच्युतिलक्षणा सिद्धिरवाप्यते, याऽप्यणिमाद्यष्टगुणलक्षणैहिकी सिद्धिस्तैरभिधीयते साऽपि मुग्धजनप्रतारणाय दम्भ चतुर्थोद्देशकः कल्पैवेति, याऽपि च तेषां बालतपोऽनुष्ठानादिना स्वर्गावाप्तिः साऽप्येवंप्राया भवतीति दर्शयति- कल्पकालं प्रभूतकालं उत्पद्यन्ते संभवन्ति आसुराः- असुरस्थानोत्पन्ना नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि?- किल्बिषिका : अधमाः प्रेष्यभूता अल्पर्धयोऽल्पभोगाः स्वल्पायुःसामर्थ्याधुपेताश्च भवन्तीति / इति उद्देशकपरिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्॥१६॥ 75 / / इति तृतीयोद्देशकः समाप्तः। // 88 // // प्रथमाध्ययने चतर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, अधुना चतुर्थः समारभ्यते, अस्य चायमभिसम्बन्धः- अनन्तरोद्देशकेऽध्ययनार्थत्वात्स्वपरसमय© इव नराः प्राकृत० (मु०)। (c) अमुत्र मुक्त्य० (मु०)। 0 नादिसंसार० (मु०)। 0 तायात (प्र०)। ॐ सिद्धिरभि० (मु०)। 9 किल्बिषा: (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy