________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| // 287 // मृषा वदन्ति // 17 // 397 // किञ्चान्यत्-‘अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यस्माद्वाक्यात् ये केचन मूढा हुतेन अग्नौ हव्यप्रक्षेपण श्रुतस्कन्धः१ सिद्धिंसुगतिगमनादिकां स्वर्गावाप्तिलक्षणां उदाहरन्ति प्रतिपादयन्ति, कथम्भूताः?- सायं अपराह्ने विकाले वा प्रातश्च प्रत्युषसि सप्तममध्ययनं कुशीलअग्निं स्पृशन्तः यथेष्टैर्हव्यैरग्निं तर्पयन्तस्तत एव यथेष्टगतिमभिलषन्ति, आहुश्चैवं ते यथा- अग्निकार्यात्स्यादेव सिद्धिरिति, तत्र परिभाषा, च यद्येवमग्निपर्शेन सिद्धिर्भवेत् ततस्तस्मादग्निं संस्पृशतां कुकर्मिणां अङ्गारदाहककुम्भकारायस्कारादीनां सिद्धिः स्यात्, यदपि सूत्रम् 19-22 च मन्त्रपूतादिकं तैरुदाह्रियते तदपिच निरन्तराः सुहृदः प्रत्येष्यन्ति, यतः कुकर्मिणामप्यग्निकार्ये भस्मापादनमग्निहोत्रिकादी (399-402) पृथ्व्यादिनामपि भस्मसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति, यदप्युच्यते- अग्निमुखा वै देवाः, एतदपिल जीवानामारम्भः युक्तिविकलत्वात् वाङ्मात्रमेव, विष्ठादिभक्षणेन चाग्नेस्तेषां बहुतरदोषोत्पत्तेरिति // 18 // 398 // उक्तानि पृथक् कुशील गृङ्ख्यादिश्च दर्शनानि,अयमपरस्तेषां सामान्योपालम्भ इत्याह अपरिक्ख दिटुंण हु एव सिद्धी, एहिंति ते घायमबुज्झमाणा। भूएहिं जाणं पडिलेह सातं, विज्जं गहायं तसथावरेहिं॥ सूत्रम् 19 // ( // 399 // ) थणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू। तम्हा विऊ विरतो आयगुत्ते, दटुंतसे या पडिसंहरेज्जा // सूत्रम् 20 // ( // 400 / ) जे धम्मलद्धं वि णिहाय भुंजे, वियडेण साहड्डय जे सिणाई। जे धोवती लूसयतीव वत्थं, अहाहु से णागणियस्स दूरे॥सूत्रम् 21 / / ( // 401 // ) कम्मं परिन्नाय दगंसि धीरे, वियडेण जीविजय आदिमोक्खं / से बीयकंदाइ अभुंजमाणे, विरते सिणाणाइसु इत्थियासु ॥सूत्रम् // 287 //