SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 146 // कथा भयवेविरंगी पुत्तं दंसेइ जाव कण्हस्स / तावच्चिय तस्स ठियं पयइत्थं वरभुयाजुयलं॥५॥तो कण्हस्स पिउच्छा पुत्तं पाडे पायपीढंमि। अवराहखामणत्थं सोवि सयं से खमिस्सामि॥६॥ सिसुवालो वि हु जुव्वणमएण नारायणं असब्भेहिंत तृतीयमध्ययनं उपसर्गपरिज्ञा, वयणेहिं भणइ सोविहु खमइ खमाए समत्थोवि॥७॥ अवराहसए पुण्णे वारिजंतो ण चिट्ठई जाहे। कण्हेण तओ छिन्नं प्रथमोद्देशकः चक्केणं उत्तमंगंसे॥८॥१॥१६५॥॥साम्प्रतं सर्वजनप्रतीतं वार्तमानिकं दृष्टान्तमाह-पयाया इत्यादि, यथा वाग्भिर्विस्फूर्जन्तः सूत्रम् 3-4 (167-168) प्रकर्षेण विकटपादपातं रणशिरसि सङ्गाममूर्धन्यग्रानीके याता- गताः, के ते? शूराः शूरंमन्या:- सुभटाः, ततः सङ्ग्रामे शिशुपाल समुपस्थिते पतत्परानीकसुभटमुक्तहेतिसङ्गाते सति तत्र च सर्वस्याकुलीभूतत्वात् माता पुत्रं न जानाति कटीतो भ्रश्यन्तं स्तनन्धयमपि न सम्यक् प्रतिजागर्तीत्येवममातापुत्रीय सङ्ग्रामे परानीकसुभटेन जेत्रा चक्रकुन्तनाराचशक्त्यादिभिः परिः- समन्तात् / विविध-अनेकप्रकारं क्षतो- हतश्छिन्नो वा यथा कश्चिदल्पसत्त्वो भङ्गमुपयाति दीनो भवतीतियावदिति // 2 // 166 // दार्शन्तिकमाह एवं सेहेवि अप्पुढे, भिक्खायरियाअकोविए।सूरंमण्णति अप्पाणं, जावलूहं न सेवए।सूत्रम् 3 // ( // 167 // ) जया हेमंतमासंमि, सीतं फुसइ सव्वगं / तत्थ मंदा विसीयंति, रजहीणा व खत्तिया।सूत्रम् 4 // ( // 168 // ) ' एव मिति प्रक्रान्तपरामर्शार्थः, यथाऽसौ शूरंमन्य उत्कृष्टिसिंहनादपूर्वकं सङ्ग्रामशिरस्युपस्थितः पश्चाज्जेतारं वासुदेवमन्यं भयवेपिराङ्गी पुत्रं दर्शयति यावत्कृष्णाय / तावदेव तस्य स्थितं प्रकृतिस्थं वरभुजयुगलम् // 5 // ततः कृष्णस्य पितृष्वसा पुत्रं पातयति पादपीठे। अपराधक्षामणार्थं 0 // 146 // सोऽपि शतं तस्य क्षमिष्ये॥६॥ शिशुपालोऽपि यौवनमदेन नारायणमसभ्यैः / वचनैर्भणति सोऽपि च क्षमते क्षमया समर्थोऽपि॥७॥ अपराधशते पूर्ण वार्यमाणोऽपि न तिष्ठति यदा। कृष्णेन ततश्छिन्नं चक्रेणोत्तमाङ्गं तस्य / / 8 // 0त्येवं माता० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy